सुधांशु

Sanskrit

Alternative forms

Etymology

Compound of सुधा (sudhā, nectar) +‎ अंशु (aṃśú, stalk, ray)

Pronunciation

Noun

सुधांशु • (sudhāṃśú) stemm

  1. the moon (as the supposed repository of nectar)
  2. camphor

Declension

Masculine u-stem declension of सुधांशु
singular dual plural
nominative सुधांशुः (sudhāṃśúḥ) सुधांशू (sudhāṃśū́) सुधांशवः (sudhāṃśávaḥ)
accusative सुधांशुम् (sudhāṃśúm) सुधांशू (sudhāṃśū́) सुधांशून् (sudhāṃśū́n)
instrumental सुधांशुना (sudhāṃśúnā)
सुधांश्वा¹ (sudhāṃśvā́¹)
सुधांशुभ्याम् (sudhāṃśúbhyām) सुधांशुभिः (sudhāṃśúbhiḥ)
dative सुधांशवे (sudhāṃśáve)
सुधांश्वे¹ (sudhāṃśvé¹)
सुधांशुभ्याम् (sudhāṃśúbhyām) सुधांशुभ्यः (sudhāṃśúbhyaḥ)
ablative सुधांशोः (sudhāṃśóḥ)
सुधांश्वः¹ (sudhāṃśváḥ¹)
सुधांशुभ्याम् (sudhāṃśúbhyām) सुधांशुभ्यः (sudhāṃśúbhyaḥ)
genitive सुधांशोः (sudhāṃśóḥ)
सुधांश्वः¹ (sudhāṃśváḥ¹)
सुधांश्वोः (sudhāṃśvóḥ) सुधांशूनाम् (sudhāṃśūnā́m)
locative सुधांशौ (sudhāṃśaú) सुधांश्वोः (sudhāṃśvóḥ) सुधांशुषु (sudhāṃśúṣu)
vocative सुधांशो (súdhāṃśo) सुधांशू (súdhāṃśū) सुधांशवः (súdhāṃśavaḥ)
  • ¹Vedic

Descendants

  • Burmese: သော်တာ (sauta)