सुब्रह्मण्य

Sanskrit

Alternative scripts

Etymology

सु (su, good) +‎ ब्रह्मण्य (brahmaṇya, friendly to Brahmins).

Pronunciation

Adjective

सुब्रह्मण्य • (subrahmaṇyá) stem

  1. very dear to Brahmins; kind to Brahmins (applied to Vishnu)

Declension

Masculine a-stem declension of सुब्रह्मण्य
singular dual plural
nominative सुब्रह्मण्यः (subrahmaṇyáḥ) सुब्रह्मण्यौ (subrahmaṇyaú)
सुब्रह्मण्या¹ (subrahmaṇyā́¹)
सुब्रह्मण्याः (subrahmaṇyā́ḥ)
सुब्रह्मण्यासः¹ (subrahmaṇyā́saḥ¹)
accusative सुब्रह्मण्यम् (subrahmaṇyám) सुब्रह्मण्यौ (subrahmaṇyaú)
सुब्रह्मण्या¹ (subrahmaṇyā́¹)
सुब्रह्मण्यान् (subrahmaṇyā́n)
instrumental सुब्रह्मण्येन (subrahmaṇyéna) सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) सुब्रह्मण्यैः (subrahmaṇyaíḥ)
सुब्रह्मण्येभिः¹ (subrahmaṇyébhiḥ¹)
dative सुब्रह्मण्याय (subrahmaṇyā́ya) सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) सुब्रह्मण्येभ्यः (subrahmaṇyébhyaḥ)
ablative सुब्रह्मण्यात् (subrahmaṇyā́t) सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) सुब्रह्मण्येभ्यः (subrahmaṇyébhyaḥ)
genitive सुब्रह्मण्यस्य (subrahmaṇyásya) सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) सुब्रह्मण्यानाम् (subrahmaṇyā́nām)
locative सुब्रह्मण्ये (subrahmaṇyé) सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) सुब्रह्मण्येषु (subrahmaṇyéṣu)
vocative सुब्रह्मण्य (súbrahmaṇya) सुब्रह्मण्यौ (súbrahmaṇyau)
सुब्रह्मण्या¹ (súbrahmaṇyā¹)
सुब्रह्मण्याः (súbrahmaṇyāḥ)
सुब्रह्मण्यासः¹ (súbrahmaṇyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सुब्रह्मण्या
singular dual plural
nominative सुब्रह्मण्या (subrahmaṇyā́) सुब्रह्मण्ये (subrahmaṇyé) सुब्रह्मण्याः (subrahmaṇyā́ḥ)
accusative सुब्रह्मण्याम् (subrahmaṇyā́m) सुब्रह्मण्ये (subrahmaṇyé) सुब्रह्मण्याः (subrahmaṇyā́ḥ)
instrumental सुब्रह्मण्यया (subrahmaṇyáyā)
सुब्रह्मण्या¹ (subrahmaṇyā́¹)
सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) सुब्रह्मण्याभिः (subrahmaṇyā́bhiḥ)
dative सुब्रह्मण्यायै (subrahmaṇyā́yai) सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) सुब्रह्मण्याभ्यः (subrahmaṇyā́bhyaḥ)
ablative सुब्रह्मण्यायाः (subrahmaṇyā́yāḥ)
सुब्रह्मण्यायै² (subrahmaṇyā́yai²)
सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) सुब्रह्मण्याभ्यः (subrahmaṇyā́bhyaḥ)
genitive सुब्रह्मण्यायाः (subrahmaṇyā́yāḥ)
सुब्रह्मण्यायै² (subrahmaṇyā́yai²)
सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) सुब्रह्मण्यानाम् (subrahmaṇyā́nām)
locative सुब्रह्मण्यायाम् (subrahmaṇyā́yām) सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) सुब्रह्मण्यासु (subrahmaṇyā́su)
vocative सुब्रह्मण्ये (súbrahmaṇye) सुब्रह्मण्ये (súbrahmaṇye) सुब्रह्मण्याः (súbrahmaṇyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुब्रह्मण्य
singular dual plural
nominative सुब्रह्मण्यम् (subrahmaṇyám) सुब्रह्मण्ये (subrahmaṇyé) सुब्रह्मण्यानि (subrahmaṇyā́ni)
सुब्रह्मण्या¹ (subrahmaṇyā́¹)
accusative सुब्रह्मण्यम् (subrahmaṇyám) सुब्रह्मण्ये (subrahmaṇyé) सुब्रह्मण्यानि (subrahmaṇyā́ni)
सुब्रह्मण्या¹ (subrahmaṇyā́¹)
instrumental सुब्रह्मण्येन (subrahmaṇyéna) सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) सुब्रह्मण्यैः (subrahmaṇyaíḥ)
सुब्रह्मण्येभिः¹ (subrahmaṇyébhiḥ¹)
dative सुब्रह्मण्याय (subrahmaṇyā́ya) सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) सुब्रह्मण्येभ्यः (subrahmaṇyébhyaḥ)
ablative सुब्रह्मण्यात् (subrahmaṇyā́t) सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) सुब्रह्मण्येभ्यः (subrahmaṇyébhyaḥ)
genitive सुब्रह्मण्यस्य (subrahmaṇyásya) सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) सुब्रह्मण्यानाम् (subrahmaṇyā́nām)
locative सुब्रह्मण्ये (subrahmaṇyé) सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) सुब्रह्मण्येषु (subrahmaṇyéṣu)
vocative सुब्रह्मण्य (súbrahmaṇya) सुब्रह्मण्ये (súbrahmaṇye) सुब्रह्मण्यानि (súbrahmaṇyāni)
सुब्रह्मण्या¹ (súbrahmaṇyā¹)
  • ¹Vedic

Proper noun

सुब्रह्मण्य • (subrahmaṇya) stemm

  1. a name of Kartikeya

Descendants

  • Tamil: சுப்பிரமணியன் (cuppiramaṇiyaṉ), சுப்பிரமணியம் (cuppiramaṇiyam)