सुश्रोणी

Sanskrit

Alternative scripts

Etymology

From सु- (su-, nice, good) +‎ श्रोणि (śroṇi, hip).

Pronunciation

Noun

सुश्रोणी • (suśroṇī) stemf

  1. (Classical Sanskrit) a woman with nice hips
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.48.22:
      सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्। एवं संगम्य तु तया निश्चक्रामोटजात्ततः॥
      suśroṇi parituṣṭoʼsmi gamiṣyāmi yathāgatam. evaṃ saṃgamya tu tayā niścakrāmoṭajāttataḥ.
      [Indra said]: O woman with nice hips [Ahalyā], I'm completely satisfied and I'll go as I came.
      Thus, on his part, having copulated with her, he went out of the hut.

Declension

Feminine ī-stem declension of सुश्रोणी
singular dual plural
nominative सुश्रोणी (suśroṇī) सुश्रोण्यौ (suśroṇyau) सुश्रोण्यः (suśroṇyaḥ)
accusative सुश्रोणीम् (suśroṇīm) सुश्रोण्यौ (suśroṇyau) सुश्रोणीः (suśroṇīḥ)
instrumental सुश्रोण्या (suśroṇyā) सुश्रोणीभ्याम् (suśroṇībhyām) सुश्रोणीभिः (suśroṇībhiḥ)
dative सुश्रोण्यै (suśroṇyai) सुश्रोणीभ्याम् (suśroṇībhyām) सुश्रोणीभ्यः (suśroṇībhyaḥ)
ablative सुश्रोण्याः (suśroṇyāḥ) सुश्रोणीभ्याम् (suśroṇībhyām) सुश्रोणीभ्यः (suśroṇībhyaḥ)
genitive सुश्रोण्याः (suśroṇyāḥ) सुश्रोण्योः (suśroṇyoḥ) सुश्रोणीनाम् (suśroṇīnām)
locative सुश्रोण्याम् (suśroṇyām) सुश्रोण्योः (suśroṇyoḥ) सुश्रोणीषु (suśroṇīṣu)
vocative सुश्रोणि (suśroṇi) सुश्रोण्यौ (suśroṇyau) सुश्रोण्यः (suśroṇyaḥ)

Further reading

  • Hellwig, Oliver (2010–2025) “suśroṇī”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.