सुस्वादु

Hindi

Etymology

Borrowed from Sanskrit सुस्वादु (susvādu). By surface analysis, सु- (su-) +‎ स्वादु (svādu).

Pronunciation

  • (Delhi) IPA(key): /sʊs.ʋɑː.d̪uː/, [sʊs.ʋäː.d̪uː]

Adjective

सुस्वादु • (susvādu) (indeclinable)

  1. (rare, formal) delicious, tasty
    Synonyms: स्वादिष्ट (svādiṣṭ), लज़ीज़ (lazīz)
  • सुस्वाद (susvād, good taste, tastiness)
  • सुस्वादित (susvādit, made delicious)

References

Sanskrit

Alternative scripts

Etymology

From सु- (sú-) +‎ स्वादु (svādu).

Pronunciation

Adjective

सुस्वादु • (súsvādu) stem

  1. having a good taste, well-flavoured, sweet, tasty

Declension

Masculine u-stem declension of सुस्वादु
singular dual plural
nominative सुस्वादुः (súsvāduḥ) सुस्वादू (súsvādū) सुस्वादवः (súsvādavaḥ)
accusative सुस्वादुम् (súsvādum) सुस्वादू (súsvādū) सुस्वादून् (súsvādūn)
instrumental सुस्वादुना (súsvādunā)
सुस्वाद्वा¹ (súsvādvā¹)
सुस्वादुभ्याम् (súsvādubhyām) सुस्वादुभिः (súsvādubhiḥ)
dative सुस्वादवे (súsvādave)
सुस्वाद्वे¹ (súsvādve¹)
सुस्वादुभ्याम् (súsvādubhyām) सुस्वादुभ्यः (súsvādubhyaḥ)
ablative सुस्वादोः (súsvādoḥ)
सुस्वाद्वः¹ (súsvādvaḥ¹)
सुस्वादुभ्याम् (súsvādubhyām) सुस्वादुभ्यः (súsvādubhyaḥ)
genitive सुस्वादोः (súsvādoḥ)
सुस्वाद्वः¹ (súsvādvaḥ¹)
सुस्वाद्वोः (súsvādvoḥ) सुस्वादूनाम् (súsvādūnām)
locative सुस्वादौ (súsvādau) सुस्वाद्वोः (súsvādvoḥ) सुस्वादुषु (súsvāduṣu)
vocative सुस्वादो (súsvādo) सुस्वादू (súsvādū) सुस्वादवः (súsvādavaḥ)
  • ¹Vedic
Feminine u-stem declension of सुस्वादु
singular dual plural
nominative सुस्वादुः (súsvāduḥ) सुस्वादू (súsvādū) सुस्वादवः (súsvādavaḥ)
accusative सुस्वादुम् (súsvādum) सुस्वादू (súsvādū) सुस्वादूः (súsvādūḥ)
instrumental सुस्वाद्वा (súsvādvā) सुस्वादुभ्याम् (súsvādubhyām) सुस्वादुभिः (súsvādubhiḥ)
dative सुस्वादवे (súsvādave)
सुस्वाद्वै¹ (súsvādvai¹)
सुस्वादुभ्याम् (súsvādubhyām) सुस्वादुभ्यः (súsvādubhyaḥ)
ablative सुस्वादोः (súsvādoḥ)
सुस्वाद्वाः¹ (súsvādvāḥ¹)
सुस्वाद्वै² (súsvādvai²)
सुस्वादुभ्याम् (súsvādubhyām) सुस्वादुभ्यः (súsvādubhyaḥ)
genitive सुस्वादोः (súsvādoḥ)
सुस्वाद्वाः¹ (súsvādvāḥ¹)
सुस्वाद्वै² (súsvādvai²)
सुस्वाद्वोः (súsvādvoḥ) सुस्वादूनाम् (súsvādūnām)
locative सुस्वादौ (súsvādau)
सुस्वाद्वाम्¹ (súsvādvām¹)
सुस्वाद्वोः (súsvādvoḥ) सुस्वादुषु (súsvāduṣu)
vocative सुस्वादो (súsvādo) सुस्वादू (súsvādū) सुस्वादवः (súsvādavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of सुस्वादु
singular dual plural
nominative सुस्वादु (súsvādu) सुस्वादुनी (súsvādunī) सुस्वादूनि (súsvādūni)
सुस्वादु¹ (súsvādu¹)
सुस्वादू¹ (súsvādū¹)
accusative सुस्वादु (súsvādu) सुस्वादुनी (súsvādunī) सुस्वादूनि (súsvādūni)
सुस्वादु¹ (súsvādu¹)
सुस्वादू¹ (súsvādū¹)
instrumental सुस्वादुना (súsvādunā)
सुस्वाद्वा¹ (súsvādvā¹)
सुस्वादुभ्याम् (súsvādubhyām) सुस्वादुभिः (súsvādubhiḥ)
dative सुस्वादुने (súsvādune)
सुस्वादवे (súsvādave)
सुस्वाद्वे¹ (súsvādve¹)
सुस्वादुभ्याम् (súsvādubhyām) सुस्वादुभ्यः (súsvādubhyaḥ)
ablative सुस्वादुनः (súsvādunaḥ)
सुस्वादोः (súsvādoḥ)
सुस्वाद्वः¹ (súsvādvaḥ¹)
सुस्वादुभ्याम् (súsvādubhyām) सुस्वादुभ्यः (súsvādubhyaḥ)
genitive सुस्वादुनः (súsvādunaḥ)
सुस्वादोः (súsvādoḥ)
सुस्वाद्वः¹ (súsvādvaḥ¹)
सुस्वादुनोः (súsvādunoḥ)
सुस्वाद्वोः (súsvādvoḥ)
सुस्वादूनाम् (súsvādūnām)
locative सुस्वादुनि (súsvāduni)
सुस्वादौ (súsvādau)
सुस्वादुनोः (súsvādunoḥ)
सुस्वाद्वोः (súsvādvoḥ)
सुस्वादुषु (súsvāduṣu)
vocative सुस्वादु (súsvādu)
सुस्वादो (súsvādo)
सुस्वादुनी (súsvādunī) सुस्वादूनि (súsvādūni)
सुस्वादु¹ (súsvādu¹)
सुस्वादू¹ (súsvādū¹)
  • ¹Vedic

References