सूचन

Sanskrit

Alternative scripts

Etymology

From the root सूच् (sūc).

Pronunciation

Adjective

सूचन • (sūcana) stem

  1. pointing out, indicating

Declension

Masculine a-stem declension of सूचन
singular dual plural
nominative सूचनः (sūcanaḥ) सूचनौ (sūcanau) सूचनाः (sūcanāḥ)
accusative सूचनम् (sūcanam) सूचनौ (sūcanau) सूचनान् (sūcanān)
instrumental सूचनेन (sūcanena) सूचनाभ्याम् (sūcanābhyām) सूचनैः (sūcanaiḥ)
dative सूचनाय (sūcanāya) सूचनाभ्याम् (sūcanābhyām) सूचनेभ्यः (sūcanebhyaḥ)
ablative सूचनात् (sūcanāt) सूचनाभ्याम् (sūcanābhyām) सूचनेभ्यः (sūcanebhyaḥ)
genitive सूचनस्य (sūcanasya) सूचनयोः (sūcanayoḥ) सूचनानाम् (sūcanānām)
locative सूचने (sūcane) सूचनयोः (sūcanayoḥ) सूचनेषु (sūcaneṣu)
vocative सूचन (sūcana) सूचनौ (sūcanau) सूचनाः (sūcanāḥ)
Feminine ā-stem declension of सूचन
singular dual plural
nominative सूचना (sūcanā) सूचने (sūcane) सूचनाः (sūcanāḥ)
accusative सूचनाम् (sūcanām) सूचने (sūcane) सूचनाः (sūcanāḥ)
instrumental सूचनया (sūcanayā) सूचनाभ्याम् (sūcanābhyām) सूचनाभिः (sūcanābhiḥ)
dative सूचनायै (sūcanāyai) सूचनाभ्याम् (sūcanābhyām) सूचनाभ्यः (sūcanābhyaḥ)
ablative सूचनायाः (sūcanāyāḥ) सूचनाभ्याम् (sūcanābhyām) सूचनाभ्यः (sūcanābhyaḥ)
genitive सूचनायाः (sūcanāyāḥ) सूचनयोः (sūcanayoḥ) सूचनानाम् (sūcanānām)
locative सूचनायाम् (sūcanāyām) सूचनयोः (sūcanayoḥ) सूचनासु (sūcanāsu)
vocative सूचने (sūcane) सूचने (sūcane) सूचनाः (sūcanāḥ)
Neuter a-stem declension of सूचन
singular dual plural
nominative सूचनम् (sūcanam) सूचने (sūcane) सूचनानि (sūcanāni)
accusative सूचनम् (sūcanam) सूचने (sūcane) सूचनानि (sūcanāni)
instrumental सूचनेन (sūcanena) सूचनाभ्याम् (sūcanābhyām) सूचनैः (sūcanaiḥ)
dative सूचनाय (sūcanāya) सूचनाभ्याम् (sūcanābhyām) सूचनेभ्यः (sūcanebhyaḥ)
ablative सूचनात् (sūcanāt) सूचनाभ्याम् (sūcanābhyām) सूचनेभ्यः (sūcanebhyaḥ)
genitive सूचनस्य (sūcanasya) सूचनयोः (sūcanayoḥ) सूचनानाम् (sūcanānām)
locative सूचने (sūcane) सूचनयोः (sūcanayoḥ) सूचनेषु (sūcaneṣu)
vocative सूचन (sūcana) सूचने (sūcane) सूचनानि (sūcanāni)

Noun

सूचन • (sūcana) stemn

  1. indication
  2. bodily exertion

Declension

Neuter a-stem declension of सूचन
singular dual plural
nominative सूचनम् (sūcanam) सूचने (sūcane) सूचनानि (sūcanāni)
सूचना¹ (sūcanā¹)
accusative सूचनम् (sūcanam) सूचने (sūcane) सूचनानि (sūcanāni)
सूचना¹ (sūcanā¹)
instrumental सूचनेन (sūcanena) सूचनाभ्याम् (sūcanābhyām) सूचनैः (sūcanaiḥ)
सूचनेभिः¹ (sūcanebhiḥ¹)
dative सूचनाय (sūcanāya) सूचनाभ्याम् (sūcanābhyām) सूचनेभ्यः (sūcanebhyaḥ)
ablative सूचनात् (sūcanāt) सूचनाभ्याम् (sūcanābhyām) सूचनेभ्यः (sūcanebhyaḥ)
genitive सूचनस्य (sūcanasya) सूचनयोः (sūcanayoḥ) सूचनानाम् (sūcanānām)
locative सूचने (sūcane) सूचनयोः (sūcanayoḥ) सूचनेषु (sūcaneṣu)
vocative सूचन (sūcana) सूचने (sūcane) सूचनानि (sūcanāni)
सूचना¹ (sūcanā¹)
  • ¹Vedic

References