सृप्रवन्धुर

Sanskrit

Alternative forms

Etymology

Compound of सृप्र (sṛprá, smooth) +‎ वन्धुर (vandhúra, a charioteer's seat).

Pronunciation

Adjective

सृप्रवन्धुर • (sṛpravandhúra) stem

  1. having a smooth seat (at the chariot of the Aśvins)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.181.3:
      आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा॑न्त्सृ॒प्रव॑न्धुरः सुवि॒ताय॑ गम्याः।
      वृष्णः॑ स्थातारा॒ मन॑सो॒ जवी॑यानहम्पू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः॥
      ā́ vāṃ ráthoʼvánirná pravátvāntsṛprávandhuraḥ suvitā́ya gamyāḥ.
      vṛ́ṣṇaḥ sthātārā mánaso jávīyānahampūrvó yajató dhiṣṇyā yáḥ.
      Your chariot is like a torrent rushing downward: may it come nigh, smooth-seated, for our welfare,-- chariot holy, strong, that ever would be foremost, thought-swift, which you, for whom we long, have mounted.

Declension

Masculine a-stem declension of सृप्रवन्धुर
singular dual plural
nominative सृप्रवन्धुरः (sṛpravandhúraḥ) सृप्रवन्धुरौ (sṛpravandhúrau)
सृप्रवन्धुरा¹ (sṛpravandhúrā¹)
सृप्रवन्धुराः (sṛpravandhúrāḥ)
सृप्रवन्धुरासः¹ (sṛpravandhúrāsaḥ¹)
accusative सृप्रवन्धुरम् (sṛpravandhúram) सृप्रवन्धुरौ (sṛpravandhúrau)
सृप्रवन्धुरा¹ (sṛpravandhúrā¹)
सृप्रवन्धुरान् (sṛpravandhúrān)
instrumental सृप्रवन्धुरेण (sṛpravandhúreṇa) सृप्रवन्धुराभ्याम् (sṛpravandhúrābhyām) सृप्रवन्धुरैः (sṛpravandhúraiḥ)
सृप्रवन्धुरेभिः¹ (sṛpravandhúrebhiḥ¹)
dative सृप्रवन्धुराय (sṛpravandhúrāya) सृप्रवन्धुराभ्याम् (sṛpravandhúrābhyām) सृप्रवन्धुरेभ्यः (sṛpravandhúrebhyaḥ)
ablative सृप्रवन्धुरात् (sṛpravandhúrāt) सृप्रवन्धुराभ्याम् (sṛpravandhúrābhyām) सृप्रवन्धुरेभ्यः (sṛpravandhúrebhyaḥ)
genitive सृप्रवन्धुरस्य (sṛpravandhúrasya) सृप्रवन्धुरयोः (sṛpravandhúrayoḥ) सृप्रवन्धुराणाम् (sṛpravandhúrāṇām)
locative सृप्रवन्धुरे (sṛpravandhúre) सृप्रवन्धुरयोः (sṛpravandhúrayoḥ) सृप्रवन्धुरेषु (sṛpravandhúreṣu)
vocative सृप्रवन्धुर (sṛ́pravandhura) सृप्रवन्धुरौ (sṛ́pravandhurau)
सृप्रवन्धुरा¹ (sṛ́pravandhurā¹)
सृप्रवन्धुराः (sṛ́pravandhurāḥ)
सृप्रवन्धुरासः¹ (sṛ́pravandhurāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सृप्रवन्धुरा
singular dual plural
nominative सृप्रवन्धुरा (sṛpravandhúrā) सृप्रवन्धुरे (sṛpravandhúre) सृप्रवन्धुराः (sṛpravandhúrāḥ)
accusative सृप्रवन्धुराम् (sṛpravandhúrām) सृप्रवन्धुरे (sṛpravandhúre) सृप्रवन्धुराः (sṛpravandhúrāḥ)
instrumental सृप्रवन्धुरया (sṛpravandhúrayā)
सृप्रवन्धुरा¹ (sṛpravandhúrā¹)
सृप्रवन्धुराभ्याम् (sṛpravandhúrābhyām) सृप्रवन्धुराभिः (sṛpravandhúrābhiḥ)
dative सृप्रवन्धुरायै (sṛpravandhúrāyai) सृप्रवन्धुराभ्याम् (sṛpravandhúrābhyām) सृप्रवन्धुराभ्यः (sṛpravandhúrābhyaḥ)
ablative सृप्रवन्धुरायाः (sṛpravandhúrāyāḥ)
सृप्रवन्धुरायै² (sṛpravandhúrāyai²)
सृप्रवन्धुराभ्याम् (sṛpravandhúrābhyām) सृप्रवन्धुराभ्यः (sṛpravandhúrābhyaḥ)
genitive सृप्रवन्धुरायाः (sṛpravandhúrāyāḥ)
सृप्रवन्धुरायै² (sṛpravandhúrāyai²)
सृप्रवन्धुरयोः (sṛpravandhúrayoḥ) सृप्रवन्धुराणाम् (sṛpravandhúrāṇām)
locative सृप्रवन्धुरायाम् (sṛpravandhúrāyām) सृप्रवन्धुरयोः (sṛpravandhúrayoḥ) सृप्रवन्धुरासु (sṛpravandhúrāsu)
vocative सृप्रवन्धुरे (sṛ́pravandhure) सृप्रवन्धुरे (sṛ́pravandhure) सृप्रवन्धुराः (sṛ́pravandhurāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सृप्रवन्धुर
singular dual plural
nominative सृप्रवन्धुरम् (sṛpravandhúram) सृप्रवन्धुरे (sṛpravandhúre) सृप्रवन्धुराणि (sṛpravandhúrāṇi)
सृप्रवन्धुरा¹ (sṛpravandhúrā¹)
accusative सृप्रवन्धुरम् (sṛpravandhúram) सृप्रवन्धुरे (sṛpravandhúre) सृप्रवन्धुराणि (sṛpravandhúrāṇi)
सृप्रवन्धुरा¹ (sṛpravandhúrā¹)
instrumental सृप्रवन्धुरेण (sṛpravandhúreṇa) सृप्रवन्धुराभ्याम् (sṛpravandhúrābhyām) सृप्रवन्धुरैः (sṛpravandhúraiḥ)
सृप्रवन्धुरेभिः¹ (sṛpravandhúrebhiḥ¹)
dative सृप्रवन्धुराय (sṛpravandhúrāya) सृप्रवन्धुराभ्याम् (sṛpravandhúrābhyām) सृप्रवन्धुरेभ्यः (sṛpravandhúrebhyaḥ)
ablative सृप्रवन्धुरात् (sṛpravandhúrāt) सृप्रवन्धुराभ्याम् (sṛpravandhúrābhyām) सृप्रवन्धुरेभ्यः (sṛpravandhúrebhyaḥ)
genitive सृप्रवन्धुरस्य (sṛpravandhúrasya) सृप्रवन्धुरयोः (sṛpravandhúrayoḥ) सृप्रवन्धुराणाम् (sṛpravandhúrāṇām)
locative सृप्रवन्धुरे (sṛpravandhúre) सृप्रवन्धुरयोः (sṛpravandhúrayoḥ) सृप्रवन्धुरेषु (sṛpravandhúreṣu)
vocative सृप्रवन्धुर (sṛ́pravandhura) सृप्रवन्धुरे (sṛ́pravandhure) सृप्रवन्धुराणि (sṛ́pravandhurāṇi)
सृप्रवन्धुरा¹ (sṛ́pravandhurā¹)
  • ¹Vedic

References