सृष्ट

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *sr̥štás, from Proto-Indo-European *sl̥ǵ-tó-s, from *selǵ- (to let go). Cognate with Avestan (𐬀𐬢-)𐬵𐬀𐬭𐬱𐬙𐬀 ((aŋ-)haršta). The term is the past passive participle from the verb root सृज् (sṛj), conveying the sense "(that which is) let go; (what is) released/thrown/discharged; etc.".

    Pronunciation

    Adjective

    सृष्ट • (sṛṣṭá) stem

    1. let go, discharged, thrown
    2. created, made, produced

    Declension

    Masculine a-stem declension of सृष्ट
    singular dual plural
    nominative सृष्टः (sṛṣṭáḥ) सृष्टौ (sṛṣṭaú)
    सृष्टा¹ (sṛṣṭā́¹)
    सृष्टाः (sṛṣṭā́ḥ)
    सृष्टासः¹ (sṛṣṭā́saḥ¹)
    accusative सृष्टम् (sṛṣṭám) सृष्टौ (sṛṣṭaú)
    सृष्टा¹ (sṛṣṭā́¹)
    सृष्टान् (sṛṣṭā́n)
    instrumental सृष्टेन (sṛṣṭéna) सृष्टाभ्याम् (sṛṣṭā́bhyām) सृष्टैः (sṛṣṭaíḥ)
    सृष्टेभिः¹ (sṛṣṭébhiḥ¹)
    dative सृष्टाय (sṛṣṭā́ya) सृष्टाभ्याम् (sṛṣṭā́bhyām) सृष्टेभ्यः (sṛṣṭébhyaḥ)
    ablative सृष्टात् (sṛṣṭā́t) सृष्टाभ्याम् (sṛṣṭā́bhyām) सृष्टेभ्यः (sṛṣṭébhyaḥ)
    genitive सृष्टस्य (sṛṣṭásya) सृष्टयोः (sṛṣṭáyoḥ) सृष्टानाम् (sṛṣṭā́nām)
    locative सृष्टे (sṛṣṭé) सृष्टयोः (sṛṣṭáyoḥ) सृष्टेषु (sṛṣṭéṣu)
    vocative सृष्ट (sṛ́ṣṭa) सृष्टौ (sṛ́ṣṭau)
    सृष्टा¹ (sṛ́ṣṭā¹)
    सृष्टाः (sṛ́ṣṭāḥ)
    सृष्टासः¹ (sṛ́ṣṭāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of सृष्टा
    singular dual plural
    nominative सृष्टा (sṛṣṭā́) सृष्टे (sṛṣṭé) सृष्टाः (sṛṣṭā́ḥ)
    accusative सृष्टाम् (sṛṣṭā́m) सृष्टे (sṛṣṭé) सृष्टाः (sṛṣṭā́ḥ)
    instrumental सृष्टया (sṛṣṭáyā)
    सृष्टा¹ (sṛṣṭā́¹)
    सृष्टाभ्याम् (sṛṣṭā́bhyām) सृष्टाभिः (sṛṣṭā́bhiḥ)
    dative सृष्टायै (sṛṣṭā́yai) सृष्टाभ्याम् (sṛṣṭā́bhyām) सृष्टाभ्यः (sṛṣṭā́bhyaḥ)
    ablative सृष्टायाः (sṛṣṭā́yāḥ)
    सृष्टायै² (sṛṣṭā́yai²)
    सृष्टाभ्याम् (sṛṣṭā́bhyām) सृष्टाभ्यः (sṛṣṭā́bhyaḥ)
    genitive सृष्टायाः (sṛṣṭā́yāḥ)
    सृष्टायै² (sṛṣṭā́yai²)
    सृष्टयोः (sṛṣṭáyoḥ) सृष्टानाम् (sṛṣṭā́nām)
    locative सृष्टायाम् (sṛṣṭā́yām) सृष्टयोः (sṛṣṭáyoḥ) सृष्टासु (sṛṣṭā́su)
    vocative सृष्टे (sṛ́ṣṭe) सृष्टे (sṛ́ṣṭe) सृष्टाः (sṛ́ṣṭāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of सृष्ट
    singular dual plural
    nominative सृष्टम् (sṛṣṭám) सृष्टे (sṛṣṭé) सृष्टानि (sṛṣṭā́ni)
    सृष्टा¹ (sṛṣṭā́¹)
    accusative सृष्टम् (sṛṣṭám) सृष्टे (sṛṣṭé) सृष्टानि (sṛṣṭā́ni)
    सृष्टा¹ (sṛṣṭā́¹)
    instrumental सृष्टेन (sṛṣṭéna) सृष्टाभ्याम् (sṛṣṭā́bhyām) सृष्टैः (sṛṣṭaíḥ)
    सृष्टेभिः¹ (sṛṣṭébhiḥ¹)
    dative सृष्टाय (sṛṣṭā́ya) सृष्टाभ्याम् (sṛṣṭā́bhyām) सृष्टेभ्यः (sṛṣṭébhyaḥ)
    ablative सृष्टात् (sṛṣṭā́t) सृष्टाभ्याम् (sṛṣṭā́bhyām) सृष्टेभ्यः (sṛṣṭébhyaḥ)
    genitive सृष्टस्य (sṛṣṭásya) सृष्टयोः (sṛṣṭáyoḥ) सृष्टानाम् (sṛṣṭā́nām)
    locative सृष्टे (sṛṣṭé) सृष्टयोः (sṛṣṭáyoḥ) सृष्टेषु (sṛṣṭéṣu)
    vocative सृष्ट (sṛ́ṣṭa) सृष्टे (sṛ́ṣṭe) सृष्टानि (sṛ́ṣṭāni)
    सृष्टा¹ (sṛ́ṣṭā¹)
    • ¹Vedic

    Descendants

    • Pali: saṭṭha
    • Prakrit: 𑀲𑀺𑀝𑁆𑀞 (siṭṭha)

    References