सोम्य

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *sawHmyás (pertaining to Soma-Haoma; coming from Soma-Haoma). Cognate with Avestan 𐬵𐬀𐬊𐬨𐬌𐬌𐬀 (haomiia, pertaining to Haoma).

Pronunciation

Adjective

सोम्य • (somyá) stem (metrical Vedic somiyá)

  1. related to Soma, of or pertaining to Soma
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.5.11:
      वा॒वृ॒धा॒ना शु॑भस्पती
      दस्रा॒ हिर॑ण्यवर्तनी ।
      पिब॑तं सो॒म्यं मधु॑ ॥
      vāvṛdhānā́ śubhaspatī
      dasrā híraṇyavartanī.
      píbataṃ somyáṃ mádhu.
      Ye Lords of splendour, glorified
      Ye Wonder-Workers borne on paths of gold,
      Drink the sweet nectar made of Soma.

Declension

Masculine a-stem declension of सोम्य
singular dual plural
nominative सोम्यः (somyáḥ) सोम्यौ (somyaú)
सोम्या¹ (somyā́¹)
सोम्याः (somyā́ḥ)
सोम्यासः¹ (somyā́saḥ¹)
accusative सोम्यम् (somyám) सोम्यौ (somyaú)
सोम्या¹ (somyā́¹)
सोम्यान् (somyā́n)
instrumental सोम्येन (somyéna) सोम्याभ्याम् (somyā́bhyām) सोम्यैः (somyaíḥ)
सोम्येभिः¹ (somyébhiḥ¹)
dative सोम्याय (somyā́ya) सोम्याभ्याम् (somyā́bhyām) सोम्येभ्यः (somyébhyaḥ)
ablative सोम्यात् (somyā́t) सोम्याभ्याम् (somyā́bhyām) सोम्येभ्यः (somyébhyaḥ)
genitive सोम्यस्य (somyásya) सोम्ययोः (somyáyoḥ) सोम्यानाम् (somyā́nām)
locative सोम्ये (somyé) सोम्ययोः (somyáyoḥ) सोम्येषु (somyéṣu)
vocative सोम्य (sómya) सोम्यौ (sómyau)
सोम्या¹ (sómyā¹)
सोम्याः (sómyāḥ)
सोम्यासः¹ (sómyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सोम्या
singular dual plural
nominative सोम्या (somyā́) सोम्ये (somyé) सोम्याः (somyā́ḥ)
accusative सोम्याम् (somyā́m) सोम्ये (somyé) सोम्याः (somyā́ḥ)
instrumental सोम्यया (somyáyā)
सोम्या¹ (somyā́¹)
सोम्याभ्याम् (somyā́bhyām) सोम्याभिः (somyā́bhiḥ)
dative सोम्यायै (somyā́yai) सोम्याभ्याम् (somyā́bhyām) सोम्याभ्यः (somyā́bhyaḥ)
ablative सोम्यायाः (somyā́yāḥ)
सोम्यायै² (somyā́yai²)
सोम्याभ्याम् (somyā́bhyām) सोम्याभ्यः (somyā́bhyaḥ)
genitive सोम्यायाः (somyā́yāḥ)
सोम्यायै² (somyā́yai²)
सोम्ययोः (somyáyoḥ) सोम्यानाम् (somyā́nām)
locative सोम्यायाम् (somyā́yām) सोम्ययोः (somyáyoḥ) सोम्यासु (somyā́su)
vocative सोम्ये (sómye) सोम्ये (sómye) सोम्याः (sómyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सोम्य
singular dual plural
nominative सोम्यम् (somyám) सोम्ये (somyé) सोम्यानि (somyā́ni)
सोम्या¹ (somyā́¹)
accusative सोम्यम् (somyám) सोम्ये (somyé) सोम्यानि (somyā́ni)
सोम्या¹ (somyā́¹)
instrumental सोम्येन (somyéna) सोम्याभ्याम् (somyā́bhyām) सोम्यैः (somyaíḥ)
सोम्येभिः¹ (somyébhiḥ¹)
dative सोम्याय (somyā́ya) सोम्याभ्याम् (somyā́bhyām) सोम्येभ्यः (somyébhyaḥ)
ablative सोम्यात् (somyā́t) सोम्याभ्याम् (somyā́bhyām) सोम्येभ्यः (somyébhyaḥ)
genitive सोम्यस्य (somyásya) सोम्ययोः (somyáyoḥ) सोम्यानाम् (somyā́nām)
locative सोम्ये (somyé) सोम्ययोः (somyáyoḥ) सोम्येषु (somyéṣu)
vocative सोम्य (sómya) सोम्ये (sómye) सोम्यानि (sómyāni)
सोम्या¹ (sómyā¹)
  • ¹Vedic

References