स्तरीमन्

Sanskrit

Etymology

Cognate to the verb स्तृणाति (stṛṇā́ti, to spread, scatter) and Latin strāmen (litter, straw for bedding)

Pronunciation

Noun

स्तरीमन् • (stárīman) stemn

  1. the act of spreading or scattering

Declension

Neuter an-stem declension of स्तरीमन्
singular dual plural
nominative स्तरीम (stárīma) स्तरीम्णी (stárīmṇī)
स्तरीमणी (stárīmaṇī)
स्तरीमाणि (stárīmāṇi)
स्तरीम¹ (stárīma¹)
स्तरीमा¹ (stárīmā¹)
accusative स्तरीम (stárīma) स्तरीम्णी (stárīmṇī)
स्तरीमणी (stárīmaṇī)
स्तरीमाणि (stárīmāṇi)
स्तरीम¹ (stárīma¹)
स्तरीमा¹ (stárīmā¹)
instrumental स्तरीम्णा (stárīmṇā) स्तरीमभ्याम् (stárīmabhyām) स्तरीमभिः (stárīmabhiḥ)
dative स्तरीम्णे (stárīmṇe) स्तरीमभ्याम् (stárīmabhyām) स्तरीमभ्यः (stárīmabhyaḥ)
ablative स्तरीम्णः (stárīmṇaḥ) स्तरीमभ्याम् (stárīmabhyām) स्तरीमभ्यः (stárīmabhyaḥ)
genitive स्तरीम्णः (stárīmṇaḥ) स्तरीम्णोः (stárīmṇoḥ) स्तरीम्णाम् (stárīmṇām)
locative स्तरीम्णि (stárīmṇi)
स्तरीमणि (stárīmaṇi)
स्तरीमन्¹ (stárīman¹)
स्तरीम्णोः (stárīmṇoḥ) स्तरीमसु (stárīmasu)
vocative स्तरीमन् (stárīman)
स्तरीम (stárīma)
स्तरीम्णी (stárīmṇī)
स्तरीमणी (stárīmaṇī)
स्तरीमाणि (stárīmāṇi)
स्तरीम¹ (stárīma¹)
स्तरीमा¹ (stárīmā¹)
  • ¹Vedic