स्तिभि

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

Adjective

स्तिभि • (stíbhi) stemm

  1. a clump, bunch, tuft
  2. the sea
  3. an obstacle, obstruction

Declension

Masculine i-stem declension of स्तिभि
singular dual plural
nominative स्तिभिः (stíbhiḥ) स्तिभी (stíbhī) स्तिभयः (stíbhayaḥ)
accusative स्तिभिम् (stíbhim) स्तिभी (stíbhī) स्तिभीन् (stíbhīn)
instrumental स्तिभिना (stíbhinā)
स्तिभ्या¹ (stíbhyā¹)
स्तिभिभ्याम् (stíbhibhyām) स्तिभिभिः (stíbhibhiḥ)
dative स्तिभये (stíbhaye) स्तिभिभ्याम् (stíbhibhyām) स्तिभिभ्यः (stíbhibhyaḥ)
ablative स्तिभेः (stíbheḥ)
स्तिभ्यः¹ (stíbhyaḥ¹)
स्तिभिभ्याम् (stíbhibhyām) स्तिभिभ्यः (stíbhibhyaḥ)
genitive स्तिभेः (stíbheḥ)
स्तिभ्यः¹ (stíbhyaḥ¹)
स्तिभ्योः (stíbhyoḥ) स्तिभीनाम् (stíbhīnām)
locative स्तिभौ (stíbhau)
स्तिभा¹ (stíbhā¹)
स्तिभ्योः (stíbhyoḥ) स्तिभिषु (stíbhiṣu)
vocative स्तिभे (stíbhe) स्तिभी (stíbhī) स्तिभयः (stíbhayaḥ)
  • ¹Vedic

Descendants

  • Northwestern:
    • Punjabi: theh (mound formed by ruins)
      Gurmukhi script: ਥੇਹ
      Shahmukhi script: تھیہہ

References