स्तिया

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

स्तिया • (stíyā) stemf (Rigvedic)

  1. still or stagnant water
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.44.21:
      वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू॑नां वृष॒भः स्तिया॑नाम्
      वृष्णे॑ त॒ इन्दु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥
      vṛ́ṣāsi divó vṛṣabháḥ pṛthivyā́ vṛ́ṣā síndhūnāṃ vṛṣabháḥ stíyānām .
      vṛ́ṣṇe ta índurvṛṣabha pīpāya svādū́ ráso madhupéyo várāya .
      You are the bull of earth, the bull of heaven, bull of the rivers, bull of standing waters.
      For you, O mighty one, the sweet-flavoured delicious Soma, is ready to be quaffed.

Declension

Feminine ā-stem declension of स्तिया
singular dual plural
nominative स्तिया (stíyā) स्तिये (stíye) स्तियाः (stíyāḥ)
accusative स्तियाम् (stíyām) स्तिये (stíye) स्तियाः (stíyāḥ)
instrumental स्तियया (stíyayā)
स्तिया¹ (stíyā¹)
स्तियाभ्याम् (stíyābhyām) स्तियाभिः (stíyābhiḥ)
dative स्तियायै (stíyāyai) स्तियाभ्याम् (stíyābhyām) स्तियाभ्यः (stíyābhyaḥ)
ablative स्तियायाः (stíyāyāḥ)
स्तियायै² (stíyāyai²)
स्तियाभ्याम् (stíyābhyām) स्तियाभ्यः (stíyābhyaḥ)
genitive स्तियायाः (stíyāyāḥ)
स्तियायै² (stíyāyai²)
स्तिययोः (stíyayoḥ) स्तियानाम् (stíyānām)
locative स्तियायाम् (stíyāyām) स्तिययोः (stíyayoḥ) स्तियासु (stíyāsu)
vocative स्तिये (stíye) स्तिये (stíye) स्तियाः (stíyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References