स्तृति

Sanskrit

Pronunciation

Noun

स्तृति • (stṛ́ti) stemf

  1. the act of bestrewing or covering
  2. striking down, overthrowing

Declension

Feminine i-stem declension of स्तृति
singular dual plural
nominative स्तृतिः (stṛ́tiḥ) स्तृती (stṛ́tī) स्तृतयः (stṛ́tayaḥ)
accusative स्तृतिम् (stṛ́tim) स्तृती (stṛ́tī) स्तृतीः (stṛ́tīḥ)
instrumental स्तृत्या (stṛ́tyā)
स्तृती¹ (stṛ́tī¹)
स्तृतिभ्याम् (stṛ́tibhyām) स्तृतिभिः (stṛ́tibhiḥ)
dative स्तृतये (stṛ́taye)
स्तृत्यै² (stṛ́tyai²)
स्तृती¹ (stṛ́tī¹)
स्तृतिभ्याम् (stṛ́tibhyām) स्तृतिभ्यः (stṛ́tibhyaḥ)
ablative स्तृतेः (stṛ́teḥ)
स्तृत्याः² (stṛ́tyāḥ²)
स्तृत्यै³ (stṛ́tyai³)
स्तृतिभ्याम् (stṛ́tibhyām) स्तृतिभ्यः (stṛ́tibhyaḥ)
genitive स्तृतेः (stṛ́teḥ)
स्तृत्याः² (stṛ́tyāḥ²)
स्तृत्यै³ (stṛ́tyai³)
स्तृत्योः (stṛ́tyoḥ) स्तृतीनाम् (stṛ́tīnām)
locative स्तृतौ (stṛ́tau)
स्तृत्याम्² (stṛ́tyām²)
स्तृता¹ (stṛ́tā¹)
स्तृत्योः (stṛ́tyoḥ) स्तृतिषु (stṛ́tiṣu)
vocative स्तृते (stṛ́te) स्तृती (stṛ́tī) स्तृतयः (stṛ́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas