स्तृति
Sanskrit
Pronunciation
- (Vedic) IPA(key): /stŕ̩.ti/
- (Classical Sanskrit) IPA(key): /s̪t̪r̩.t̪i/
Noun
स्तृति • (stṛ́ti) stem, f
- the act of bestrewing or covering
- striking down, overthrowing
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्तृतिः (stṛ́tiḥ) | स्तृती (stṛ́tī) | स्तृतयः (stṛ́tayaḥ) |
| accusative | स्तृतिम् (stṛ́tim) | स्तृती (stṛ́tī) | स्तृतीः (stṛ́tīḥ) |
| instrumental | स्तृत्या (stṛ́tyā) स्तृती¹ (stṛ́tī¹) |
स्तृतिभ्याम् (stṛ́tibhyām) | स्तृतिभिः (stṛ́tibhiḥ) |
| dative | स्तृतये (stṛ́taye) स्तृत्यै² (stṛ́tyai²) स्तृती¹ (stṛ́tī¹) |
स्तृतिभ्याम् (stṛ́tibhyām) | स्तृतिभ्यः (stṛ́tibhyaḥ) |
| ablative | स्तृतेः (stṛ́teḥ) स्तृत्याः² (stṛ́tyāḥ²) स्तृत्यै³ (stṛ́tyai³) |
स्तृतिभ्याम् (stṛ́tibhyām) | स्तृतिभ्यः (stṛ́tibhyaḥ) |
| genitive | स्तृतेः (stṛ́teḥ) स्तृत्याः² (stṛ́tyāḥ²) स्तृत्यै³ (stṛ́tyai³) |
स्तृत्योः (stṛ́tyoḥ) | स्तृतीनाम् (stṛ́tīnām) |
| locative | स्तृतौ (stṛ́tau) स्तृत्याम्² (stṛ́tyām²) स्तृता¹ (stṛ́tā¹) |
स्तृत्योः (stṛ́tyoḥ) | स्तृतिषु (stṛ́tiṣu) |
| vocative | स्तृते (stṛ́te) | स्तृती (stṛ́tī) | स्तृतयः (stṛ́tayaḥ) |
- ¹Vedic
- ²Later Sanskrit
- ³Brāhmaṇas