स्थापित

Hindi

Etymology

Borrowed from Sanskrit स्थापित (sthāpita).

Pronunciation

  • (Delhi) IPA(key): /st̪ʰɑː.pɪt̪/, [st̪ʰäː.pɪt̪]

Adjective

स्थापित • (sthāpit) (indeclinable)

  1. fixed, immovable
    यह मूर्ति यहाँ स्थापित हुइ है।
    yah mūrti yahā̃ sthāpit hui hai.
    This sculpture has been fixed here.
  2. established, formed, created
  3. well-known, common knowledge

Derived terms

Sanskrit

Alternative forms

Etymology

स्था (sthā) +‎ -प्- (-p-) +‎ -इत (-ita).

Pronunciation

Participle

स्थापित • (sthāpita) past passive participle (root स्था)

  1. causative past passive participle of स्था (sthā)

Adjective

स्थापित • (sthāpita) stem (root स्था)

  1. caused or made to stand, fixed, established, founded
  2. handed over, deposited
  3. lodged
  4. put aside, kept, stored
  5. wedded
  6. ordered, regulated, enjoyed, ordained, enacted
    • W
  7. settled, ascertained, certain
  8. firm, steady

Declension

Masculine a-stem declension of स्थापित
singular dual plural
nominative स्थापितः (sthāpitáḥ) स्थापितौ (sthāpitaú)
स्थापिता¹ (sthāpitā́¹)
स्थापिताः (sthāpitā́ḥ)
स्थापितासः¹ (sthāpitā́saḥ¹)
accusative स्थापितम् (sthāpitám) स्थापितौ (sthāpitaú)
स्थापिता¹ (sthāpitā́¹)
स्थापितान् (sthāpitā́n)
instrumental स्थापितेन (sthāpiténa) स्थापिताभ्याम् (sthāpitā́bhyām) स्थापितैः (sthāpitaíḥ)
स्थापितेभिः¹ (sthāpitébhiḥ¹)
dative स्थापिताय (sthāpitā́ya) स्थापिताभ्याम् (sthāpitā́bhyām) स्थापितेभ्यः (sthāpitébhyaḥ)
ablative स्थापितात् (sthāpitā́t) स्थापिताभ्याम् (sthāpitā́bhyām) स्थापितेभ्यः (sthāpitébhyaḥ)
genitive स्थापितस्य (sthāpitásya) स्थापितयोः (sthāpitáyoḥ) स्थापितानाम् (sthāpitā́nām)
locative स्थापिते (sthāpité) स्थापितयोः (sthāpitáyoḥ) स्थापितेषु (sthāpitéṣu)
vocative स्थापित (sthā́pita) स्थापितौ (sthā́pitau)
स्थापिता¹ (sthā́pitā¹)
स्थापिताः (sthā́pitāḥ)
स्थापितासः¹ (sthā́pitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्थापिता
singular dual plural
nominative स्थापिता (sthāpitā́) स्थापिते (sthāpité) स्थापिताः (sthāpitā́ḥ)
accusative स्थापिताम् (sthāpitā́m) स्थापिते (sthāpité) स्थापिताः (sthāpitā́ḥ)
instrumental स्थापितया (sthāpitáyā)
स्थापिता¹ (sthāpitā́¹)
स्थापिताभ्याम् (sthāpitā́bhyām) स्थापिताभिः (sthāpitā́bhiḥ)
dative स्थापितायै (sthāpitā́yai) स्थापिताभ्याम् (sthāpitā́bhyām) स्थापिताभ्यः (sthāpitā́bhyaḥ)
ablative स्थापितायाः (sthāpitā́yāḥ)
स्थापितायै² (sthāpitā́yai²)
स्थापिताभ्याम् (sthāpitā́bhyām) स्थापिताभ्यः (sthāpitā́bhyaḥ)
genitive स्थापितायाः (sthāpitā́yāḥ)
स्थापितायै² (sthāpitā́yai²)
स्थापितयोः (sthāpitáyoḥ) स्थापितानाम् (sthāpitā́nām)
locative स्थापितायाम् (sthāpitā́yām) स्थापितयोः (sthāpitáyoḥ) स्थापितासु (sthāpitā́su)
vocative स्थापिते (sthā́pite) स्थापिते (sthā́pite) स्थापिताः (sthā́pitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्थापित
singular dual plural
nominative स्थापितम् (sthāpitám) स्थापिते (sthāpité) स्थापितानि (sthāpitā́ni)
स्थापिता¹ (sthāpitā́¹)
accusative स्थापितम् (sthāpitám) स्थापिते (sthāpité) स्थापितानि (sthāpitā́ni)
स्थापिता¹ (sthāpitā́¹)
instrumental स्थापितेन (sthāpiténa) स्थापिताभ्याम् (sthāpitā́bhyām) स्थापितैः (sthāpitaíḥ)
स्थापितेभिः¹ (sthāpitébhiḥ¹)
dative स्थापिताय (sthāpitā́ya) स्थापिताभ्याम् (sthāpitā́bhyām) स्थापितेभ्यः (sthāpitébhyaḥ)
ablative स्थापितात् (sthāpitā́t) स्थापिताभ्याम् (sthāpitā́bhyām) स्थापितेभ्यः (sthāpitébhyaḥ)
genitive स्थापितस्य (sthāpitásya) स्थापितयोः (sthāpitáyoḥ) स्थापितानाम् (sthāpitā́nām)
locative स्थापिते (sthāpité) स्थापितयोः (sthāpitáyoḥ) स्थापितेषु (sthāpitéṣu)
vocative स्थापित (sthā́pita) स्थापिते (sthā́pite) स्थापितानि (sthā́pitāni)
स्थापिता¹ (sthā́pitā¹)
  • ¹Vedic

References