स्थापित
Hindi
Etymology
Borrowed from Sanskrit स्थापित (sthāpita).
Pronunciation
- (Delhi) IPA(key): /st̪ʰɑː.pɪt̪/, [st̪ʰäː.pɪt̪]
Adjective
स्थापित • (sthāpit) (indeclinable)
- fixed, immovable
- यह मूर्ति यहाँ स्थापित हुइ है।
- yah mūrti yahā̃ sthāpit hui hai.
- This sculpture has been fixed here.
- established, formed, created
- well-known, common knowledge
Derived terms
- स्थापित करना (sthāpit karnā, “to establish, affix”)
Sanskrit
Alternative forms
Alternative scripts
- স্থাপিত (Assamese script)
- ᬲ᭄ᬣᬵᬧᬶᬢ (Balinese script)
- স্থাপিত (Bengali script)
- 𑰭𑰿𑰞𑰯𑰢𑰰𑰝 (Bhaiksuki script)
- 𑀲𑁆𑀣𑀸𑀧𑀺𑀢 (Brahmi script)
- သ္ထာပိတ (Burmese script)
- સ્થાપિત (Gujarati script)
- ਸ੍ਥਾਪਿਤ (Gurmukhi script)
- 𑌸𑍍𑌥𑌾𑌪𑌿𑌤 (Grantha script)
- ꦱ꧀ꦡꦴꦥꦶꦠ (Javanese script)
- 𑂮𑂹𑂟𑂰𑂣𑂱𑂞 (Kaithi script)
- ಸ್ಥಾಪಿತ (Kannada script)
- ស្ថាបិត (Khmer script)
- ສ຺ຖາປິຕ (Lao script)
- സ്ഥാപിത (Malayalam script)
- ᠰᡨᠠ᠊ᠠᢒᡳᢠᠠ (Manchu script)
- 𑘭𑘿𑘞𑘰𑘢𑘱𑘝 (Modi script)
- ᠰᠲᠠᢗᢒᠢᢐᠠ᠋ (Mongolian script)
- 𑧍𑧠𑦾𑧑𑧂𑧒𑦽 (Nandinagari script)
- 𑐳𑑂𑐠𑐵𑐥𑐶𑐟 (Newa script)
- ସ୍ଥାପିତ (Odia script)
- ꢱ꣄ꢢꢵꢦꢶꢡ (Saurashtra script)
- 𑆱𑇀𑆡𑆳𑆥𑆴𑆠 (Sharada script)
- 𑖭𑖿𑖞𑖯𑖢𑖰𑖝 (Siddham script)
- ස්ථාපිත (Sinhalese script)
- 𑪁 𑪙𑩬𑩛𑩰𑩑𑩫 (Soyombo script)
- 𑚨𑚶𑚚𑚭𑚞𑚮𑚙 (Takri script)
- ஸ்த²ாபித (Tamil script)
- స్థాపిత (Telugu script)
- สฺถาปิต (Thai script)
- སྠཱ་པི་ཏ (Tibetan script)
- 𑒮𑓂𑒟𑒰𑒣𑒱𑒞 (Tirhuta script)
- 𑨰𑩇𑨚𑨊𑨞𑨁𑨙 (Zanabazar Square script)
Etymology
स्था (sthā) + -प्- (-p-) + -इत (-ita).
Pronunciation
- (Vedic) IPA(key): /stʰɑː.pi.tɐ/
- (Classical Sanskrit) IPA(key): /s̪t̪ʰɑː.pi.t̪ɐ/
Participle
स्थापित • (sthāpita) past passive participle (root स्था)
- causative past passive participle of स्था (sthā)
Adjective
स्थापित • (sthāpita) stem (root स्था)
- caused or made to stand, fixed, established, founded
- handed over, deposited
- Yājñ
- lodged
- put aside, kept, stored
- wedded
- ordered, regulated, enjoyed, ordained, enacted
- W
- settled, ascertained, certain
- firm, steady
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्थापितः (sthāpitáḥ) | स्थापितौ (sthāpitaú) स्थापिता¹ (sthāpitā́¹) |
स्थापिताः (sthāpitā́ḥ) स्थापितासः¹ (sthāpitā́saḥ¹) |
| accusative | स्थापितम् (sthāpitám) | स्थापितौ (sthāpitaú) स्थापिता¹ (sthāpitā́¹) |
स्थापितान् (sthāpitā́n) |
| instrumental | स्थापितेन (sthāpiténa) | स्थापिताभ्याम् (sthāpitā́bhyām) | स्थापितैः (sthāpitaíḥ) स्थापितेभिः¹ (sthāpitébhiḥ¹) |
| dative | स्थापिताय (sthāpitā́ya) | स्थापिताभ्याम् (sthāpitā́bhyām) | स्थापितेभ्यः (sthāpitébhyaḥ) |
| ablative | स्थापितात् (sthāpitā́t) | स्थापिताभ्याम् (sthāpitā́bhyām) | स्थापितेभ्यः (sthāpitébhyaḥ) |
| genitive | स्थापितस्य (sthāpitásya) | स्थापितयोः (sthāpitáyoḥ) | स्थापितानाम् (sthāpitā́nām) |
| locative | स्थापिते (sthāpité) | स्थापितयोः (sthāpitáyoḥ) | स्थापितेषु (sthāpitéṣu) |
| vocative | स्थापित (sthā́pita) | स्थापितौ (sthā́pitau) स्थापिता¹ (sthā́pitā¹) |
स्थापिताः (sthā́pitāḥ) स्थापितासः¹ (sthā́pitāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्थापिता (sthāpitā́) | स्थापिते (sthāpité) | स्थापिताः (sthāpitā́ḥ) |
| accusative | स्थापिताम् (sthāpitā́m) | स्थापिते (sthāpité) | स्थापिताः (sthāpitā́ḥ) |
| instrumental | स्थापितया (sthāpitáyā) स्थापिता¹ (sthāpitā́¹) |
स्थापिताभ्याम् (sthāpitā́bhyām) | स्थापिताभिः (sthāpitā́bhiḥ) |
| dative | स्थापितायै (sthāpitā́yai) | स्थापिताभ्याम् (sthāpitā́bhyām) | स्थापिताभ्यः (sthāpitā́bhyaḥ) |
| ablative | स्थापितायाः (sthāpitā́yāḥ) स्थापितायै² (sthāpitā́yai²) |
स्थापिताभ्याम् (sthāpitā́bhyām) | स्थापिताभ्यः (sthāpitā́bhyaḥ) |
| genitive | स्थापितायाः (sthāpitā́yāḥ) स्थापितायै² (sthāpitā́yai²) |
स्थापितयोः (sthāpitáyoḥ) | स्थापितानाम् (sthāpitā́nām) |
| locative | स्थापितायाम् (sthāpitā́yām) | स्थापितयोः (sthāpitáyoḥ) | स्थापितासु (sthāpitā́su) |
| vocative | स्थापिते (sthā́pite) | स्थापिते (sthā́pite) | स्थापिताः (sthā́pitāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्थापितम् (sthāpitám) | स्थापिते (sthāpité) | स्थापितानि (sthāpitā́ni) स्थापिता¹ (sthāpitā́¹) |
| accusative | स्थापितम् (sthāpitám) | स्थापिते (sthāpité) | स्थापितानि (sthāpitā́ni) स्थापिता¹ (sthāpitā́¹) |
| instrumental | स्थापितेन (sthāpiténa) | स्थापिताभ्याम् (sthāpitā́bhyām) | स्थापितैः (sthāpitaíḥ) स्थापितेभिः¹ (sthāpitébhiḥ¹) |
| dative | स्थापिताय (sthāpitā́ya) | स्थापिताभ्याम् (sthāpitā́bhyām) | स्थापितेभ्यः (sthāpitébhyaḥ) |
| ablative | स्थापितात् (sthāpitā́t) | स्थापिताभ्याम् (sthāpitā́bhyām) | स्थापितेभ्यः (sthāpitébhyaḥ) |
| genitive | स्थापितस्य (sthāpitásya) | स्थापितयोः (sthāpitáyoḥ) | स्थापितानाम् (sthāpitā́nām) |
| locative | स्थापिते (sthāpité) | स्थापितयोः (sthāpitáyoḥ) | स्थापितेषु (sthāpitéṣu) |
| vocative | स्थापित (sthā́pita) | स्थापिते (sthā́pite) | स्थापितानि (sthā́pitāni) स्थापिता¹ (sthā́pitā¹) |
- ¹Vedic
References
- Monier Williams (1899) “स्थापित”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1263.