स्थिरा

Sanskrit

Alternative scripts

Pronunciation

Noun

स्थिरा • (sthirā) stemf

  1. the earth
    Synonyms: see Thesaurus:भू
  2. a strong-minded woman

Declension

Feminine ā-stem declension of स्थिरा
singular dual plural
nominative स्थिरा (sthirā) स्थिरे (sthire) स्थिराः (sthirāḥ)
accusative स्थिराम् (sthirām) स्थिरे (sthire) स्थिराः (sthirāḥ)
instrumental स्थिरया (sthirayā)
स्थिरा¹ (sthirā¹)
स्थिराभ्याम् (sthirābhyām) स्थिराभिः (sthirābhiḥ)
dative स्थिरायै (sthirāyai) स्थिराभ्याम् (sthirābhyām) स्थिराभ्यः (sthirābhyaḥ)
ablative स्थिरायाः (sthirāyāḥ)
स्थिरायै² (sthirāyai²)
स्थिराभ्याम् (sthirābhyām) स्थिराभ्यः (sthirābhyaḥ)
genitive स्थिरायाः (sthirāyāḥ)
स्थिरायै² (sthirāyai²)
स्थिरयोः (sthirayoḥ) स्थिराणाम् (sthirāṇām)
locative स्थिरायाम् (sthirāyām) स्थिरयोः (sthirayoḥ) स्थिरासु (sthirāsu)
vocative स्थिरे (sthire) स्थिरे (sthire) स्थिराः (sthirāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Adjective

स्थिरा • (sthirā)

  1. feminine nominative singular of स्थिर (sthira)