स्पाशयति

Sanskrit

Etymology

    Formed by grammarians synchronically from the root स्पश् (spaś) +‎ -अयति (-ayati). Doublet of पाशयति (pāśayati).

    Pronunciation

    Verb

    स्पाशयति • (spāśayati) third-singular indicative (class 10, type P, causative, root स्पश्)[1][2]

    1. to cause to be bound

    Conjugation

    Present: स्पाशयति (spāśayati), स्पाशयते (spāśayate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third स्पाशयति
    spāśayati
    स्पाशयतः
    spāśayataḥ
    स्पाशयन्ति
    spāśayanti
    स्पाशयते
    spāśayate
    स्पाशयेते
    spāśayete
    स्पाशयन्ते
    spāśayante
    Second स्पाशयसि
    spāśayasi
    स्पाशयथः
    spāśayathaḥ
    स्पाशयथ
    spāśayatha
    स्पाशयसे
    spāśayase
    स्पाशयेथे
    spāśayethe
    स्पाशयध्वे
    spāśayadhve
    First स्पाशयामि
    spāśayāmi
    स्पाशयावः
    spāśayāvaḥ
    स्पाशयामः
    spāśayāmaḥ
    स्पाशये
    spāśaye
    स्पाशयावहे
    spāśayāvahe
    स्पाशयामहे
    spāśayāmahe
    Imperative
    Third स्पाशयतु
    spāśayatu
    स्पाशयताम्
    spāśayatām
    स्पाशयन्तु
    spāśayantu
    स्पाशयताम्
    spāśayatām
    स्पाशयेताम्
    spāśayetām
    स्पाशयन्ताम्
    spāśayantām
    Second स्पाशय
    spāśaya
    स्पाशयतम्
    spāśayatam
    स्पाशयत
    spāśayata
    स्पाशयस्व
    spāśayasva
    स्पाशयेथाम्
    spāśayethām
    स्पाशयध्वम्
    spāśayadhvam
    First स्पाशयानि
    spāśayāni
    स्पाशयाव
    spāśayāva
    स्पाशयाम
    spāśayāma
    स्पाशयै
    spāśayai
    स्पाशयावहै
    spāśayāvahai
    स्पाशयामहै
    spāśayāmahai
    Optative/Potential
    Third स्पाशयेत्
    spāśayet
    स्पाशयेताम्
    spāśayetām
    स्पाशयेयुः
    spāśayeyuḥ
    स्पाशयेत
    spāśayeta
    स्पाशयेयाताम्
    spāśayeyātām
    स्पाशयेरन्
    spāśayeran
    Second स्पाशयेः
    spāśayeḥ
    स्पाशयेतम्
    spāśayetam
    स्पाशयेत
    spāśayeta
    स्पाशयेथाः
    spāśayethāḥ
    स्पाशयेयाथाम्
    spāśayeyāthām
    स्पाशयेध्वम्
    spāśayedhvam
    First स्पाशयेयम्
    spāśayeyam
    स्पाशयेव
    spāśayeva
    स्पाशयेम
    spāśayema
    स्पाशयेय
    spāśayeya
    स्पाशयेवहि
    spāśayevahi
    स्पाशयेमहि
    spāśayemahi
    Participles
    स्पाशयत्
    spāśayat
    स्पाशयमान / स्पाशयान¹
    spāśayamāna / spāśayāna¹
    Notes
    • ¹Later Sanskrit

    Descendants

    • Central Indo-Aryan:
    • Northern Indo-Aryan:
      • Nepali: फाँस्नु (phā̃snu)
    • Northwestern Indo-Aryan:
      • Punjabi: (phāhuṇā)
        Gurmukhi script: ਫਾਹੁਣਾ
      • Sindhi: phāsaṇu
        Arabic script: ڦاسائِڻُ
        Devanagari script: फासणु
    • Southern Indo-Aryan:
      • Marathi: फांसणे (phāusṇe), फासणे (phāsṇe), फसणे (phasṇe)
    • Western Indo-Aryan:
      • Gujarati: ફાંસવું (phā̃svũ)

    References

    1. ^ Monier Williams (1899) “स्पश्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1268.
    2. ^ Turner, Ralph Lilley (1969–1985) “spāśáyati”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 798