स्फटिक

Hindi

Etymology

Borrowed from Sanskrit स्फटिक (sphaṭika)

Pronunciation

  • (Delhi) IPA(key): /spʰə.ʈɪk/, [spʰɐ.ʈɪk]

Noun

स्फटिक • (sphaṭikm

  1. quartz; rock-crystal
  2. crystal

Sanskrit

Alternative forms

Etymology

Unknown. The word is traditionally associated with the root स्फट् (sphaṭ, to burst forth), possibly going back to Proto-Indo-European *(s)bʰel- (to burst forth)[1] with a -t- extension.

Pronunciation

Noun

स्फटिक • (sphaṭika) stemm or n

  1. crystal; quartz
    • c. 500 BCE – 300 BCE, Śvetāśvataropaniṣad 2.11:
      नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम् ।
      एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥
      nīhāradhūmārkānilānalānāṃ khadyotavidyutsphaṭikaśaśīnām.
      etāni rūpāṇi puraḥsarāṇi brahmaṇyabhivyaktikarāṇi yoge.
      Mist-smoke-sunshine-wind-fires, firefly-lightning-crystal-moons,
      These forms in yoga are the forerunners, bringers of manifestation unto brahman.
    • c. 400 BCE, Mahābhārata 3.212.13:
      आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च ।
      श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा ॥
      āsyātsugandhi tejaśca asthibhyo devadāru ca.
      śleṣmaṇaḥ sphaṭikaṃ tasya pittānmarakataṃ tathā.
      From (his) mouth (came) the fragrant heat, his bones the deodar tree,
      His phlegm the quartz, and likewise his bile the emerald.
    • c. 400 BCE – 200 CE, Cāṇakya, Arthaśāstra 2.11.32:
      शुद्धस्फटिको मूलाटवर्णः शीतवृष्टिः सूर्यकान्तश्च । इति मणयः ॥
      śuddhasphaṭiko mūlāṭavarṇaḥ śītavṛṣṭiḥ sūryakāntaśca. iti maṇayaḥ.
      The pure crystal, the mūlāṭavarṇa, the śītavṛṣṭi ("cool-rainwater"), and the sun-stone; such are the gems.

Declension

Masculine a-stem declension of स्फटिक
singular dual plural
nominative स्फटिकः (sphaṭikaḥ) स्फटिकौ (sphaṭikau)
स्फटिका¹ (sphaṭikā¹)
स्फटिकाः (sphaṭikāḥ)
स्फटिकासः¹ (sphaṭikāsaḥ¹)
accusative स्फटिकम् (sphaṭikam) स्फटिकौ (sphaṭikau)
स्फटिका¹ (sphaṭikā¹)
स्फटिकान् (sphaṭikān)
instrumental स्फटिकेन (sphaṭikena) स्फटिकाभ्याम् (sphaṭikābhyām) स्फटिकैः (sphaṭikaiḥ)
स्फटिकेभिः¹ (sphaṭikebhiḥ¹)
dative स्फटिकाय (sphaṭikāya) स्फटिकाभ्याम् (sphaṭikābhyām) स्फटिकेभ्यः (sphaṭikebhyaḥ)
ablative स्फटिकात् (sphaṭikāt) स्फटिकाभ्याम् (sphaṭikābhyām) स्फटिकेभ्यः (sphaṭikebhyaḥ)
genitive स्फटिकस्य (sphaṭikasya) स्फटिकयोः (sphaṭikayoḥ) स्फटिकानाम् (sphaṭikānām)
locative स्फटिके (sphaṭike) स्फटिकयोः (sphaṭikayoḥ) स्फटिकेषु (sphaṭikeṣu)
vocative स्फटिक (sphaṭika) स्फटिकौ (sphaṭikau)
स्फटिका¹ (sphaṭikā¹)
स्फटिकाः (sphaṭikāḥ)
स्फटिकासः¹ (sphaṭikāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of स्फटिक
singular dual plural
nominative स्फटिकम् (sphaṭikam) स्फटिके (sphaṭike) स्फटिकानि (sphaṭikāni)
स्फटिका¹ (sphaṭikā¹)
accusative स्फटिकम् (sphaṭikam) स्फटिके (sphaṭike) स्फटिकानि (sphaṭikāni)
स्फटिका¹ (sphaṭikā¹)
instrumental स्फटिकेन (sphaṭikena) स्फटिकाभ्याम् (sphaṭikābhyām) स्फटिकैः (sphaṭikaiḥ)
स्फटिकेभिः¹ (sphaṭikebhiḥ¹)
dative स्फटिकाय (sphaṭikāya) स्फटिकाभ्याम् (sphaṭikābhyām) स्फटिकेभ्यः (sphaṭikebhyaḥ)
ablative स्फटिकात् (sphaṭikāt) स्फटिकाभ्याम् (sphaṭikābhyām) स्फटिकेभ्यः (sphaṭikebhyaḥ)
genitive स्फटिकस्य (sphaṭikasya) स्फटिकयोः (sphaṭikayoḥ) स्फटिकानाम् (sphaṭikānām)
locative स्फटिके (sphaṭike) स्फटिकयोः (sphaṭikayoḥ) स्फटिकेषु (sphaṭikeṣu)
vocative स्फटिक (sphaṭika) स्फटिके (sphaṭike) स्फटिकानि (sphaṭikāni)
स्फटिका¹ (sphaṭikā¹)
  • ¹Vedic

Descendants

  • Pali: phalika, phalikā, phaḷika
  • Prakrit: 𑀨𑀮𑀺𑀳 (phaliha), 𑀨𑀸𑀮𑀺𑀕 (phāliga), 𑀨𑀸𑀮𑀺𑀅 (phālia), etc.
  • Middle Chinese: 頗胝迦 (MC pha trij kae), 塞頗胝迦 (MC sok pha trij kae)
  • Malayalam: സ്ഫടികം (sphaṭikaṁ)

References

  1. ^ Mayrhofer, Manfred (1996) “sphaṭika”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 775