स्यूत

Hindi

Etymology

Borrowed from Sanskrit स्यूत (syūta).

Pronunciation

  • (Delhi) IPA(key): /sjuːt̪/

Adjective

स्यूत • (syūt) (indeclinable, Urdu spelling سیوت)

  1. sewn, stitched
    Synonym: सिला हुआ (silā huā)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *syuHtás, from Proto-Indo-European *syuh₁-tós, from the root *syewh₁-.

Pronunciation

Noun

स्यूत • (syūtá) stemm

  1. bag

Declension

Masculine a-stem declension of स्यूत
singular dual plural
nominative स्यूतः (syūtáḥ) स्यूतौ (syūtaú)
स्यूता¹ (syūtā́¹)
स्यूताः (syūtā́ḥ)
स्यूतासः¹ (syūtā́saḥ¹)
accusative स्यूतम् (syūtám) स्यूतौ (syūtaú)
स्यूता¹ (syūtā́¹)
स्यूतान् (syūtā́n)
instrumental स्यूतेन (syūténa) स्यूताभ्याम् (syūtā́bhyām) स्यूतैः (syūtaíḥ)
स्यूतेभिः¹ (syūtébhiḥ¹)
dative स्यूताय (syūtā́ya) स्यूताभ्याम् (syūtā́bhyām) स्यूतेभ्यः (syūtébhyaḥ)
ablative स्यूतात् (syūtā́t) स्यूताभ्याम् (syūtā́bhyām) स्यूतेभ्यः (syūtébhyaḥ)
genitive स्यूतस्य (syūtásya) स्यूतयोः (syūtáyoḥ) स्यूतानाम् (syūtā́nām)
locative स्यूते (syūté) स्यूतयोः (syūtáyoḥ) स्यूतेषु (syūtéṣu)
vocative स्यूत (syū́ta) स्यूतौ (syū́tau)
स्यूता¹ (syū́tā¹)
स्यूताः (syū́tāḥ)
स्यूतासः¹ (syū́tāsaḥ¹)
  • ¹Vedic

Participle

स्यूत • (syūtá) past passive participle (root सिव्)

  1. past passive participle of सिव् (siv); sewn, stitched

Declension

Masculine a-stem declension of स्यूत
singular dual plural
nominative स्यूतः (syūtaḥ) स्यूतौ (syūtau)
स्यूता¹ (syūtā¹)
स्यूताः (syūtāḥ)
स्यूतासः¹ (syūtāsaḥ¹)
accusative स्यूतम् (syūtam) स्यूतौ (syūtau)
स्यूता¹ (syūtā¹)
स्यूतान् (syūtān)
instrumental स्यूतेन (syūtena) स्यूताभ्याम् (syūtābhyām) स्यूतैः (syūtaiḥ)
स्यूतेभिः¹ (syūtebhiḥ¹)
dative स्यूताय (syūtāya) स्यूताभ्याम् (syūtābhyām) स्यूतेभ्यः (syūtebhyaḥ)
ablative स्यूतात् (syūtāt) स्यूताभ्याम् (syūtābhyām) स्यूतेभ्यः (syūtebhyaḥ)
genitive स्यूतस्य (syūtasya) स्यूतयोः (syūtayoḥ) स्यूतानाम् (syūtānām)
locative स्यूते (syūte) स्यूतयोः (syūtayoḥ) स्यूतेषु (syūteṣu)
vocative स्यूत (syūta) स्यूतौ (syūtau)
स्यूता¹ (syūtā¹)
स्यूताः (syūtāḥ)
स्यूतासः¹ (syūtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्यूता
singular dual plural
nominative स्यूता (syūtā) स्यूते (syūte) स्यूताः (syūtāḥ)
accusative स्यूताम् (syūtām) स्यूते (syūte) स्यूताः (syūtāḥ)
instrumental स्यूतया (syūtayā)
स्यूता¹ (syūtā¹)
स्यूताभ्याम् (syūtābhyām) स्यूताभिः (syūtābhiḥ)
dative स्यूतायै (syūtāyai) स्यूताभ्याम् (syūtābhyām) स्यूताभ्यः (syūtābhyaḥ)
ablative स्यूतायाः (syūtāyāḥ)
स्यूतायै² (syūtāyai²)
स्यूताभ्याम् (syūtābhyām) स्यूताभ्यः (syūtābhyaḥ)
genitive स्यूतायाः (syūtāyāḥ)
स्यूतायै² (syūtāyai²)
स्यूतयोः (syūtayoḥ) स्यूतानाम् (syūtānām)
locative स्यूतायाम् (syūtāyām) स्यूतयोः (syūtayoḥ) स्यूतासु (syūtāsu)
vocative स्यूते (syūte) स्यूते (syūte) स्यूताः (syūtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्यूत
singular dual plural
nominative स्यूतम् (syūtam) स्यूते (syūte) स्यूतानि (syūtāni)
स्यूता¹ (syūtā¹)
accusative स्यूतम् (syūtam) स्यूते (syūte) स्यूतानि (syūtāni)
स्यूता¹ (syūtā¹)
instrumental स्यूतेन (syūtena) स्यूताभ्याम् (syūtābhyām) स्यूतैः (syūtaiḥ)
स्यूतेभिः¹ (syūtebhiḥ¹)
dative स्यूताय (syūtāya) स्यूताभ्याम् (syūtābhyām) स्यूतेभ्यः (syūtebhyaḥ)
ablative स्यूतात् (syūtāt) स्यूताभ्याम् (syūtābhyām) स्यूतेभ्यः (syūtebhyaḥ)
genitive स्यूतस्य (syūtasya) स्यूतयोः (syūtayoḥ) स्यूतानाम् (syūtānām)
locative स्यूते (syūte) स्यूतयोः (syūtayoḥ) स्यूतेषु (syūteṣu)
vocative स्यूत (syūta) स्यूते (syūte) स्यूतानि (syūtāni)
स्यूता¹ (syūtā¹)
  • ¹Vedic

References