स्रोतस्

Sanskrit

Etymology

From Proto-Indo-Iranian *sráwtas (river, stream, current), from Proto-Indo-European *sréw-to-s, from *srew- (to flow). Cognate with Old Persian 𐎼𐎢𐎫 (r-u-t /⁠rautah⁠/) (whence Persian رود (rôd)), English stream.

Pronunciation

Noun

स्रोतस् • (srótas) stemn

  1. river, stream, torrent, current
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.95.10:
      धन्व॒न् स्रोतः॑ कृणुते गा॒तुम् ऊ॒र्मिं शु॒क्रैर् ऊ॒र्मिभि॑र् अ॒भि न॑क्षति॒ क्षाम् ।
      dhánvan srótaḥ kṛṇute gātúm ūrmíṃ śukraír ūrmíbhir abhí nakṣati kṣā́m.
      In dry spots he makes stream, and course, and torrent, and inundates the earth with floods that glisten.

Declension

Neuter as-stem declension of स्रोतस्
singular dual plural
nominative स्रोतः (srótaḥ) स्रोतसी (srótasī) स्रोतांसि (srótāṃsi)
accusative स्रोतः (srótaḥ) स्रोतसी (srótasī) स्रोतांसि (srótāṃsi)
instrumental स्रोतसा (srótasā) स्रोतोभ्याम् (srótobhyām) स्रोतोभिः (srótobhiḥ)
dative स्रोतसे (srótase) स्रोतोभ्याम् (srótobhyām) स्रोतोभ्यः (srótobhyaḥ)
ablative स्रोतसः (srótasaḥ) स्रोतोभ्याम् (srótobhyām) स्रोतोभ्यः (srótobhyaḥ)
genitive स्रोतसः (srótasaḥ) स्रोतसोः (srótasoḥ) स्रोतसाम् (srótasām)
locative स्रोतसि (srótasi) स्रोतसोः (srótasoḥ) स्रोतःसु (srótaḥsu)
vocative स्रोतः (srótaḥ) स्रोतसी (srótasī) स्रोतांसि (srótāṃsi)

Descendants