स्वभावज

Sanskrit

Alternative scripts

Etymology

From स्वभाव (svabhāva, nature) +‎ -ज (-ja, born).

Pronunciation

Adjective

स्वभावज • (svabhāvaja) stem

  1. innate, natural, inborn
    Synonyms: स्वाभाविक (svābhāvika), प्राकृतिक (prākṛtika), प्रकृतिज (prakṛtija)
    • c. 400 BCE, Bhagavad Gītā 18.42:
      शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
      ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्
      śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca.
      jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam.
      Peacefulness, self-control, austerity, purity, patience, honesty, knowledge, wisdom and religiousness are the natural deeds of a Brāhmaṇa.

Declension

Masculine a-stem declension of स्वभावज
singular dual plural
nominative स्वभावजः (svabhāvajaḥ) स्वभावजौ (svabhāvajau)
स्वभावजा¹ (svabhāvajā¹)
स्वभावजाः (svabhāvajāḥ)
स्वभावजासः¹ (svabhāvajāsaḥ¹)
accusative स्वभावजम् (svabhāvajam) स्वभावजौ (svabhāvajau)
स्वभावजा¹ (svabhāvajā¹)
स्वभावजान् (svabhāvajān)
instrumental स्वभावजेन (svabhāvajena) स्वभावजाभ्याम् (svabhāvajābhyām) स्वभावजैः (svabhāvajaiḥ)
स्वभावजेभिः¹ (svabhāvajebhiḥ¹)
dative स्वभावजाय (svabhāvajāya) स्वभावजाभ्याम् (svabhāvajābhyām) स्वभावजेभ्यः (svabhāvajebhyaḥ)
ablative स्वभावजात् (svabhāvajāt) स्वभावजाभ्याम् (svabhāvajābhyām) स्वभावजेभ्यः (svabhāvajebhyaḥ)
genitive स्वभावजस्य (svabhāvajasya) स्वभावजयोः (svabhāvajayoḥ) स्वभावजानाम् (svabhāvajānām)
locative स्वभावजे (svabhāvaje) स्वभावजयोः (svabhāvajayoḥ) स्वभावजेषु (svabhāvajeṣu)
vocative स्वभावज (svabhāvaja) स्वभावजौ (svabhāvajau)
स्वभावजा¹ (svabhāvajā¹)
स्वभावजाः (svabhāvajāḥ)
स्वभावजासः¹ (svabhāvajāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्वभावजा
singular dual plural
nominative स्वभावजा (svabhāvajā) स्वभावजे (svabhāvaje) स्वभावजाः (svabhāvajāḥ)
accusative स्वभावजाम् (svabhāvajām) स्वभावजे (svabhāvaje) स्वभावजाः (svabhāvajāḥ)
instrumental स्वभावजया (svabhāvajayā)
स्वभावजा¹ (svabhāvajā¹)
स्वभावजाभ्याम् (svabhāvajābhyām) स्वभावजाभिः (svabhāvajābhiḥ)
dative स्वभावजायै (svabhāvajāyai) स्वभावजाभ्याम् (svabhāvajābhyām) स्वभावजाभ्यः (svabhāvajābhyaḥ)
ablative स्वभावजायाः (svabhāvajāyāḥ)
स्वभावजायै² (svabhāvajāyai²)
स्वभावजाभ्याम् (svabhāvajābhyām) स्वभावजाभ्यः (svabhāvajābhyaḥ)
genitive स्वभावजायाः (svabhāvajāyāḥ)
स्वभावजायै² (svabhāvajāyai²)
स्वभावजयोः (svabhāvajayoḥ) स्वभावजानाम् (svabhāvajānām)
locative स्वभावजायाम् (svabhāvajāyām) स्वभावजयोः (svabhāvajayoḥ) स्वभावजासु (svabhāvajāsu)
vocative स्वभावजे (svabhāvaje) स्वभावजे (svabhāvaje) स्वभावजाः (svabhāvajāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वभावज
singular dual plural
nominative स्वभावजम् (svabhāvajam) स्वभावजे (svabhāvaje) स्वभावजानि (svabhāvajāni)
स्वभावजा¹ (svabhāvajā¹)
accusative स्वभावजम् (svabhāvajam) स्वभावजे (svabhāvaje) स्वभावजानि (svabhāvajāni)
स्वभावजा¹ (svabhāvajā¹)
instrumental स्वभावजेन (svabhāvajena) स्वभावजाभ्याम् (svabhāvajābhyām) स्वभावजैः (svabhāvajaiḥ)
स्वभावजेभिः¹ (svabhāvajebhiḥ¹)
dative स्वभावजाय (svabhāvajāya) स्वभावजाभ्याम् (svabhāvajābhyām) स्वभावजेभ्यः (svabhāvajebhyaḥ)
ablative स्वभावजात् (svabhāvajāt) स्वभावजाभ्याम् (svabhāvajābhyām) स्वभावजेभ्यः (svabhāvajebhyaḥ)
genitive स्वभावजस्य (svabhāvajasya) स्वभावजयोः (svabhāvajayoḥ) स्वभावजानाम् (svabhāvajānām)
locative स्वभावजे (svabhāvaje) स्वभावजयोः (svabhāvajayoḥ) स्वभावजेषु (svabhāvajeṣu)
vocative स्वभावज (svabhāvaja) स्वभावजे (svabhāvaje) स्वभावजानि (svabhāvajāni)
स्वभावजा¹ (svabhāvajā¹)
  • ¹Vedic

References