स्वयंवर

Sanskrit

Alternative scripts

Etymology

Compound of स्वयम् (svayam, self) +‎ वर (vará, choice)

Pronunciation

Adjective

स्वयंवर • (svayaṃvara) stem

  1. choosing for one's self (Mn., MBh., etc.)

Declension

Masculine a-stem declension of स्वयंवर
singular dual plural
nominative स्वयंवरः (svayaṃvaraḥ) स्वयंवरौ (svayaṃvarau)
स्वयंवरा¹ (svayaṃvarā¹)
स्वयंवराः (svayaṃvarāḥ)
स्वयंवरासः¹ (svayaṃvarāsaḥ¹)
accusative स्वयंवरम् (svayaṃvaram) स्वयंवरौ (svayaṃvarau)
स्वयंवरा¹ (svayaṃvarā¹)
स्वयंवरान् (svayaṃvarān)
instrumental स्वयंवरेण (svayaṃvareṇa) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरैः (svayaṃvaraiḥ)
स्वयंवरेभिः¹ (svayaṃvarebhiḥ¹)
dative स्वयंवराय (svayaṃvarāya) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
ablative स्वयंवरात् (svayaṃvarāt) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
genitive स्वयंवरस्य (svayaṃvarasya) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवराणाम् (svayaṃvarāṇām)
locative स्वयंवरे (svayaṃvare) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवरेषु (svayaṃvareṣu)
vocative स्वयंवर (svayaṃvara) स्वयंवरौ (svayaṃvarau)
स्वयंवरा¹ (svayaṃvarā¹)
स्वयंवराः (svayaṃvarāḥ)
स्वयंवरासः¹ (svayaṃvarāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्वयंवरा
singular dual plural
nominative स्वयंवरा (svayaṃvarā) स्वयंवरे (svayaṃvare) स्वयंवराः (svayaṃvarāḥ)
accusative स्वयंवराम् (svayaṃvarām) स्वयंवरे (svayaṃvare) स्वयंवराः (svayaṃvarāḥ)
instrumental स्वयंवरया (svayaṃvarayā)
स्वयंवरा¹ (svayaṃvarā¹)
स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवराभिः (svayaṃvarābhiḥ)
dative स्वयंवरायै (svayaṃvarāyai) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवराभ्यः (svayaṃvarābhyaḥ)
ablative स्वयंवरायाः (svayaṃvarāyāḥ)
स्वयंवरायै² (svayaṃvarāyai²)
स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवराभ्यः (svayaṃvarābhyaḥ)
genitive स्वयंवरायाः (svayaṃvarāyāḥ)
स्वयंवरायै² (svayaṃvarāyai²)
स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवराणाम् (svayaṃvarāṇām)
locative स्वयंवरायाम् (svayaṃvarāyām) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवरासु (svayaṃvarāsu)
vocative स्वयंवरे (svayaṃvare) स्वयंवरे (svayaṃvare) स्वयंवराः (svayaṃvarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वयंवर
singular dual plural
nominative स्वयंवरम् (svayaṃvaram) स्वयंवरे (svayaṃvare) स्वयंवराणि (svayaṃvarāṇi)
स्वयंवरा¹ (svayaṃvarā¹)
accusative स्वयंवरम् (svayaṃvaram) स्वयंवरे (svayaṃvare) स्वयंवराणि (svayaṃvarāṇi)
स्वयंवरा¹ (svayaṃvarā¹)
instrumental स्वयंवरेण (svayaṃvareṇa) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरैः (svayaṃvaraiḥ)
स्वयंवरेभिः¹ (svayaṃvarebhiḥ¹)
dative स्वयंवराय (svayaṃvarāya) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
ablative स्वयंवरात् (svayaṃvarāt) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
genitive स्वयंवरस्य (svayaṃvarasya) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवराणाम् (svayaṃvarāṇām)
locative स्वयंवरे (svayaṃvare) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवरेषु (svayaṃvareṣu)
vocative स्वयंवर (svayaṃvara) स्वयंवरे (svayaṃvare) स्वयंवराणि (svayaṃvarāṇi)
स्वयंवरा¹ (svayaṃvarā¹)
  • ¹Vedic

Noun

स्वयंवर • (svayaṃvara) stemm

  1. self-choice
  2. an upper-class woman's public selection of a husband (MBh., R., etc.)

Declension

Masculine a-stem declension of स्वयंवर
singular dual plural
nominative स्वयंवरः (svayaṃvaraḥ) स्वयंवरौ (svayaṃvarau)
स्वयंवरा¹ (svayaṃvarā¹)
स्वयंवराः (svayaṃvarāḥ)
स्वयंवरासः¹ (svayaṃvarāsaḥ¹)
accusative स्वयंवरम् (svayaṃvaram) स्वयंवरौ (svayaṃvarau)
स्वयंवरा¹ (svayaṃvarā¹)
स्वयंवरान् (svayaṃvarān)
instrumental स्वयंवरेण (svayaṃvareṇa) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरैः (svayaṃvaraiḥ)
स्वयंवरेभिः¹ (svayaṃvarebhiḥ¹)
dative स्वयंवराय (svayaṃvarāya) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
ablative स्वयंवरात् (svayaṃvarāt) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
genitive स्वयंवरस्य (svayaṃvarasya) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवराणाम् (svayaṃvarāṇām)
locative स्वयंवरे (svayaṃvare) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवरेषु (svayaṃvareṣu)
vocative स्वयंवर (svayaṃvara) स्वयंवरौ (svayaṃvarau)
स्वयंवरा¹ (svayaṃvarā¹)
स्वयंवराः (svayaṃvarāḥ)
स्वयंवरासः¹ (svayaṃvarāsaḥ¹)
  • ¹Vedic

Descendants

  • English: swayamvara
  • Old Javanese: swayambara
  • Malay: sayembara

References