स्वागम

Sanskrit

Alternative scripts

Etymology

From सु- (su-, good, fortunate) +‎ आगम (āgama, arrival, return).

Pronunciation

Noun

स्वागम • (svāgama) stemm

  1. salutation
  2. welcome

Declension

Masculine a-stem declension of स्वागम
singular dual plural
nominative स्वागमः (svāgamaḥ) स्वागमौ (svāgamau)
स्वागमा¹ (svāgamā¹)
स्वागमाः (svāgamāḥ)
स्वागमासः¹ (svāgamāsaḥ¹)
accusative स्वागमम् (svāgamam) स्वागमौ (svāgamau)
स्वागमा¹ (svāgamā¹)
स्वागमान् (svāgamān)
instrumental स्वागमेन (svāgamena) स्वागमाभ्याम् (svāgamābhyām) स्वागमैः (svāgamaiḥ)
स्वागमेभिः¹ (svāgamebhiḥ¹)
dative स्वागमाय (svāgamāya) स्वागमाभ्याम् (svāgamābhyām) स्वागमेभ्यः (svāgamebhyaḥ)
ablative स्वागमात् (svāgamāt) स्वागमाभ्याम् (svāgamābhyām) स्वागमेभ्यः (svāgamebhyaḥ)
genitive स्वागमस्य (svāgamasya) स्वागमयोः (svāgamayoḥ) स्वागमानाम् (svāgamānām)
locative स्वागमे (svāgame) स्वागमयोः (svāgamayoḥ) स्वागमेषु (svāgameṣu)
vocative स्वागम (svāgama) स्वागमौ (svāgamau)
स्वागमा¹ (svāgamā¹)
स्वागमाः (svāgamāḥ)
स्वागमासः¹ (svāgamāsaḥ¹)
  • ¹Vedic

Descendants

  • Khmer: ស្វាគមន៍ (svaakum)

References