स्वार्थिन्

Sanskrit

Etymology

From स्वार्थ (svārtha, selfishness) +‎ -इन् (-in).

Pronunciation

Adjective

स्वार्थिन् • (svārthin) stem

  1. selfish

Declension

Masculine in-stem declension of स्वार्थिन्
singular dual plural
nominative स्वार्थी (svārthī) स्वार्थिनौ (svārthinau)
स्वार्थिना¹ (svārthinā¹)
स्वार्थिनः (svārthinaḥ)
accusative स्वार्थिनम् (svārthinam) स्वार्थिनौ (svārthinau)
स्वार्थिना¹ (svārthinā¹)
स्वार्थिनः (svārthinaḥ)
instrumental स्वार्थिना (svārthinā) स्वार्थिभ्याम् (svārthibhyām) स्वार्थिभिः (svārthibhiḥ)
dative स्वार्थिने (svārthine) स्वार्थिभ्याम् (svārthibhyām) स्वार्थिभ्यः (svārthibhyaḥ)
ablative स्वार्थिनः (svārthinaḥ) स्वार्थिभ्याम् (svārthibhyām) स्वार्थिभ्यः (svārthibhyaḥ)
genitive स्वार्थिनः (svārthinaḥ) स्वार्थिनोः (svārthinoḥ) स्वार्थिनाम् (svārthinām)
locative स्वार्थिनि (svārthini) स्वार्थिनोः (svārthinoḥ) स्वार्थिषु (svārthiṣu)
vocative स्वार्थिन् (svārthin) स्वार्थिनौ (svārthinau)
स्वार्थिना¹ (svārthinā¹)
स्वार्थिनः (svārthinaḥ)
  • ¹Vedic
Feminine ī-stem declension of स्वार्थिनी
singular dual plural
nominative स्वार्थिनी (svārthinī) स्वार्थिन्यौ (svārthinyau)
स्वार्थिनी¹ (svārthinī¹)
स्वार्थिन्यः (svārthinyaḥ)
स्वार्थिनीः¹ (svārthinīḥ¹)
accusative स्वार्थिनीम् (svārthinīm) स्वार्थिन्यौ (svārthinyau)
स्वार्थिनी¹ (svārthinī¹)
स्वार्थिनीः (svārthinīḥ)
instrumental स्वार्थिन्या (svārthinyā) स्वार्थिनीभ्याम् (svārthinībhyām) स्वार्थिनीभिः (svārthinībhiḥ)
dative स्वार्थिन्यै (svārthinyai) स्वार्थिनीभ्याम् (svārthinībhyām) स्वार्थिनीभ्यः (svārthinībhyaḥ)
ablative स्वार्थिन्याः (svārthinyāḥ)
स्वार्थिन्यै² (svārthinyai²)
स्वार्थिनीभ्याम् (svārthinībhyām) स्वार्थिनीभ्यः (svārthinībhyaḥ)
genitive स्वार्थिन्याः (svārthinyāḥ)
स्वार्थिन्यै² (svārthinyai²)
स्वार्थिन्योः (svārthinyoḥ) स्वार्थिनीनाम् (svārthinīnām)
locative स्वार्थिन्याम् (svārthinyām) स्वार्थिन्योः (svārthinyoḥ) स्वार्थिनीषु (svārthinīṣu)
vocative स्वार्थिनि (svārthini) स्वार्थिन्यौ (svārthinyau)
स्वार्थिनी¹ (svārthinī¹)
स्वार्थिन्यः (svārthinyaḥ)
स्वार्थिनीः¹ (svārthinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of स्वार्थिन्
singular dual plural
nominative स्वार्थि (svārthi) स्वार्थिनी (svārthinī) स्वार्थीनि (svārthīni)
accusative स्वार्थि (svārthi) स्वार्थिनी (svārthinī) स्वार्थीनि (svārthīni)
instrumental स्वार्थिना (svārthinā) स्वार्थिभ्याम् (svārthibhyām) स्वार्थिभिः (svārthibhiḥ)
dative स्वार्थिने (svārthine) स्वार्थिभ्याम् (svārthibhyām) स्वार्थिभ्यः (svārthibhyaḥ)
ablative स्वार्थिनः (svārthinaḥ) स्वार्थिभ्याम् (svārthibhyām) स्वार्थिभ्यः (svārthibhyaḥ)
genitive स्वार्थिनः (svārthinaḥ) स्वार्थिनोः (svārthinoḥ) स्वार्थिनाम् (svārthinām)
locative स्वार्थिनि (svārthini) स्वार्थिनोः (svārthinoḥ) स्वार्थिषु (svārthiṣu)
vocative स्वार्थि (svārthi)
स्वार्थिन् (svārthin)
स्वार्थिनी (svārthinī) स्वार्थीनि (svārthīni)