हर्म्य

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ȷ́ʰarmyám (house, building). Cognate with Avestan 𐬰𐬀𐬌𐬭𐬌𐬨𐬌𐬌𐬁𐬎𐬎𐬀𐬧𐬙 (zairimiiāuuaṇt, with a permanent house).

Pronunciation

Noun

हर्म्य • (harmyá) stemn

  1. a large house, palace, mansion
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.46.3:
      स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य ॥
      sa śevṛdho jāta ā harmyeṣu nābhiryuvā bhavati rocanasya.
      [Agni], born in our houses, Youthful, joy-bestower, he now becomes the central point of brightness.
  2. a large building or a residence of a wealthy person
  3. stronghold
  4. prison

Declension

Neuter a-stem declension of हर्म्य
singular dual plural
nominative हर्म्यम् (harmyám) हर्म्ये (harmyé) हर्म्याणि (harmyā́ṇi)
हर्म्या¹ (harmyā́¹)
accusative हर्म्यम् (harmyám) हर्म्ये (harmyé) हर्म्याणि (harmyā́ṇi)
हर्म्या¹ (harmyā́¹)
instrumental हर्म्येण (harmyéṇa) हर्म्याभ्याम् (harmyā́bhyām) हर्म्यैः (harmyaíḥ)
हर्म्येभिः¹ (harmyébhiḥ¹)
dative हर्म्याय (harmyā́ya) हर्म्याभ्याम् (harmyā́bhyām) हर्म्येभ्यः (harmyébhyaḥ)
ablative हर्म्यात् (harmyā́t) हर्म्याभ्याम् (harmyā́bhyām) हर्म्येभ्यः (harmyébhyaḥ)
genitive हर्म्यस्य (harmyásya) हर्म्ययोः (harmyáyoḥ) हर्म्याणाम् (harmyā́ṇām)
locative हर्म्ये (harmyé) हर्म्ययोः (harmyáyoḥ) हर्म्येषु (harmyéṣu)
vocative हर्म्य (hármya) हर्म्ये (hármye) हर्म्याणि (hármyāṇi)
हर्म्या¹ (hármyā¹)
  • ¹Vedic

Descendants

  • Pali: hammiya
  • Maharastri Prakrit: 𑀳𑀫𑁆𑀫𑀺𑀅 (hammia)
  • Tamil: அரமியம் (aramiyam)

References