हिंस्र

Sanskrit

Pronunciation

Adjective

हिंस्र • (hiṃsrá)

  1. injurious, mischievous, hurtful, destructive, murderous, cruel, fierce, savage
  2. (ifc.) "acting injuriously towards"

Declension

Masculine a-stem declension of हिंस्र
singular dual plural
nominative हिंस्रः (hiṃsráḥ) हिंस्रौ (hiṃsraú)
हिंस्रा¹ (hiṃsrā́¹)
हिंस्राः (hiṃsrā́ḥ)
हिंस्रासः¹ (hiṃsrā́saḥ¹)
accusative हिंस्रम् (hiṃsrám) हिंस्रौ (hiṃsraú)
हिंस्रा¹ (hiṃsrā́¹)
हिंस्रान् (hiṃsrā́n)
instrumental हिंस्रेण (hiṃsréṇa) हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्रैः (hiṃsraíḥ)
हिंस्रेभिः¹ (hiṃsrébhiḥ¹)
dative हिंस्राय (hiṃsrā́ya) हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्रेभ्यः (hiṃsrébhyaḥ)
ablative हिंस्रात् (hiṃsrā́t) हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्रेभ्यः (hiṃsrébhyaḥ)
genitive हिंस्रस्य (hiṃsrásya) हिंस्रयोः (hiṃsráyoḥ) हिंस्राणाम् (hiṃsrā́ṇām)
locative हिंस्रे (hiṃsré) हिंस्रयोः (hiṃsráyoḥ) हिंस्रेषु (hiṃsréṣu)
vocative हिंस्र (híṃsra) हिंस्रौ (híṃsrau)
हिंस्रा¹ (híṃsrā¹)
हिंस्राः (híṃsrāḥ)
हिंस्रासः¹ (híṃsrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हिंस्रा
singular dual plural
nominative हिंस्रा (hiṃsrā́) हिंस्रे (hiṃsré) हिंस्राः (hiṃsrā́ḥ)
accusative हिंस्राम् (hiṃsrā́m) हिंस्रे (hiṃsré) हिंस्राः (hiṃsrā́ḥ)
instrumental हिंस्रया (hiṃsráyā)
हिंस्रा¹ (hiṃsrā́¹)
हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्राभिः (hiṃsrā́bhiḥ)
dative हिंस्रायै (hiṃsrā́yai) हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्राभ्यः (hiṃsrā́bhyaḥ)
ablative हिंस्रायाः (hiṃsrā́yāḥ)
हिंस्रायै² (hiṃsrā́yai²)
हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्राभ्यः (hiṃsrā́bhyaḥ)
genitive हिंस्रायाः (hiṃsrā́yāḥ)
हिंस्रायै² (hiṃsrā́yai²)
हिंस्रयोः (hiṃsráyoḥ) हिंस्राणाम् (hiṃsrā́ṇām)
locative हिंस्रायाम् (hiṃsrā́yām) हिंस्रयोः (hiṃsráyoḥ) हिंस्रासु (hiṃsrā́su)
vocative हिंस्रे (híṃsre) हिंस्रे (híṃsre) हिंस्राः (híṃsrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हिंस्र
singular dual plural
nominative हिंस्रम् (hiṃsrám) हिंस्रे (hiṃsré) हिंस्राणि (hiṃsrā́ṇi)
हिंस्रा¹ (hiṃsrā́¹)
accusative हिंस्रम् (hiṃsrám) हिंस्रे (hiṃsré) हिंस्राणि (hiṃsrā́ṇi)
हिंस्रा¹ (hiṃsrā́¹)
instrumental हिंस्रेण (hiṃsréṇa) हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्रैः (hiṃsraíḥ)
हिंस्रेभिः¹ (hiṃsrébhiḥ¹)
dative हिंस्राय (hiṃsrā́ya) हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्रेभ्यः (hiṃsrébhyaḥ)
ablative हिंस्रात् (hiṃsrā́t) हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्रेभ्यः (hiṃsrébhyaḥ)
genitive हिंस्रस्य (hiṃsrásya) हिंस्रयोः (hiṃsráyoḥ) हिंस्राणाम् (hiṃsrā́ṇām)
locative हिंस्रे (hiṃsré) हिंस्रयोः (hiṃsráyoḥ) हिंस्रेषु (hiṃsréṣu)
vocative हिंस्र (híṃsra) हिंस्रे (híṃsre) हिंस्राणि (híṃsrāṇi)
हिंस्रा¹ (híṃsrā¹)
  • ¹Vedic

Noun

हिंस्र • (hiṃsrá) stemm

  1. a man who delights in injuring living creatures
  2. a savage animal , beast of prey

Declension

Masculine a-stem declension of हिंस्र
singular dual plural
nominative हिंस्रः (hiṃsráḥ) हिंस्रौ (hiṃsraú)
हिंस्रा¹ (hiṃsrā́¹)
हिंस्राः (hiṃsrā́ḥ)
हिंस्रासः¹ (hiṃsrā́saḥ¹)
accusative हिंस्रम् (hiṃsrám) हिंस्रौ (hiṃsraú)
हिंस्रा¹ (hiṃsrā́¹)
हिंस्रान् (hiṃsrā́n)
instrumental हिंस्रेण (hiṃsréṇa) हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्रैः (hiṃsraíḥ)
हिंस्रेभिः¹ (hiṃsrébhiḥ¹)
dative हिंस्राय (hiṃsrā́ya) हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्रेभ्यः (hiṃsrébhyaḥ)
ablative हिंस्रात् (hiṃsrā́t) हिंस्राभ्याम् (hiṃsrā́bhyām) हिंस्रेभ्यः (hiṃsrébhyaḥ)
genitive हिंस्रस्य (hiṃsrásya) हिंस्रयोः (hiṃsráyoḥ) हिंस्राणाम् (hiṃsrā́ṇām)
locative हिंस्रे (hiṃsré) हिंस्रयोः (hiṃsráyoḥ) हिंस्रेषु (hiṃsréṣu)
vocative हिंस्र (híṃsra) हिंस्रौ (híṃsrau)
हिंस्रा¹ (híṃsrā¹)
हिंस्राः (híṃsrāḥ)
हिंस्रासः¹ (híṃsrāsaḥ¹)
  • ¹Vedic