हिर

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *ǵʰerH- (string, guts).

Noun

हिर • (híra) stemm

  1. a strip, band
    Synonyms: सूत्र (sūtra), शुल्व (śulva), कशा (kaśā)

Declension

Masculine a-stem declension of हिर
singular dual plural
nominative हिरः (híraḥ) हिरौ (hírau)
हिरा¹ (hírā¹)
हिराः (hírāḥ)
हिरासः¹ (hírāsaḥ¹)
accusative हिरम् (híram) हिरौ (hírau)
हिरा¹ (hírā¹)
हिरान् (hírān)
instrumental हिरेण (híreṇa) हिराभ्याम् (hírābhyām) हिरैः (híraiḥ)
हिरेभिः¹ (hírebhiḥ¹)
dative हिराय (hírāya) हिराभ्याम् (hírābhyām) हिरेभ्यः (hírebhyaḥ)
ablative हिरात् (hírāt) हिराभ्याम् (hírābhyām) हिरेभ्यः (hírebhyaḥ)
genitive हिरस्य (hírasya) हिरयोः (hírayoḥ) हिराणाम् (hírāṇām)
locative हिरे (híre) हिरयोः (hírayoḥ) हिरेषु (híreṣu)
vocative हिर (híra) हिरौ (hírau)
हिरा¹ (hírā¹)
हिराः (hírāḥ)
हिरासः¹ (hírāsaḥ¹)
  • ¹Vedic

References