ह्रादुनि

Sanskrit

Alternative forms

  • ह्रादुनी (hradúnī)

Alternative scripts

Etymology

From Proto-Indo-European *ǵʰreh₃d- (hail), perhaps ultimately from *ǵʰreh₁d- (to sound, make a noise) (whence also ह्रादते (hrādate)). Cognate with Latin grando (hail), Old Armenian կարկուտ (karkut, hail), Old Church Slavonic градъ (gradŭ, hail).

Pronunciation

Noun

ह्रादुनि • (hrādúni) stemf

  1. hail, hailstone
    Synonyms: मटची (maṭacī), धाराङ्कुर (dhārāṅkura), जलशर्करा (jalaśarkarā), वर्षोपल (varṣopala)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.132.13:
      नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च ।
      इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥
      nā́smai vidyúnná tanyatúḥ siṣedha ná yā́ṃ míhamákiraddhrādúniṃ ca.
      índraśca yádyuyudhā́te áhiścotā́parī́bhyo maghávā ví jigye.
      Nothing availed him lightning, nothing thunder, hail or mist which had spread around him:
      When Indra and Vṛtra strove in battle, Maghavan gained the victory for ever.
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 25.9:
      विधृ॑तिं॒ नाभ्या॑ धृ॒तँ रसे॑ना॒पो यू॒ष्णा मरी॑चीर्वि॒प्रुड्भि॑र्नीहा॒रमू॒ष्मणा॑ शी॒नं वस॑या॒ प्रुष्वा॒ अश्रु॑भिर्ह्रा॒दुनी॑र्दू॒षीका॑भिर॒स्ना रक्षाँ॑सि चि॒त्राण्यङ्गै॒र्नक्षत्राणि रू॒पेण॑ पृथि॒वीं त्व॒चा जु॑म्ब॒काय॒ स्वाहा॑ ॥
      vídhṛtiṃ nā́bhyā dhṛtám̐ rásenāpó yūṣṇā́ márīcīrviprúḍbhirnīhārámūṣmáṇā śīnáṃ vásayā prúṣvā áśrubhirhrādúnīrdūṣī́kābhirasnā́ rákṣām̐si citrā́ṇyáṅgairnákṣátrā́ṇí rūpéṇa pṛthivī́ṃ tvacā́ jumbakā́ya svā́hā.
      I gratify Separation with his navel;
      Butter with his flavour;
      the Waters with his broth;
      Sunbeams with his drops of fat;
      Hoarfrost with his heat;
      Ice with his marrow;
      Hailstones with his tears;
      Thunderbolts with the rheum of his eyes;
      Rākṣasas with his blood;
      Bright things with his limbs;
      Stars with his beauty;
      Earth with his skin.
      All-hail to Jumbaka!

Declension

Feminine i-stem declension of ह्रादुनि
singular dual plural
nominative ह्रादुनिः (hrādúniḥ) ह्रादुनी (hrādúnī) ह्रादुनयः (hrādúnayaḥ)
accusative ह्रादुनिम् (hrādúnim) ह्रादुनी (hrādúnī) ह्रादुनीः (hrādúnīḥ)
instrumental ह्रादुन्या (hrādúnyā)
ह्रादुनी¹ (hrādúnī¹)
ह्रादुनिभ्याम् (hrādúnibhyām) ह्रादुनिभिः (hrādúnibhiḥ)
dative ह्रादुनये (hrādúnaye)
ह्रादुन्यै² (hrādúnyai²)
ह्रादुनी¹ (hrādúnī¹)
ह्रादुनिभ्याम् (hrādúnibhyām) ह्रादुनिभ्यः (hrādúnibhyaḥ)
ablative ह्रादुनेः (hrādúneḥ)
ह्रादुन्याः² (hrādúnyāḥ²)
ह्रादुन्यै³ (hrādúnyai³)
ह्रादुनिभ्याम् (hrādúnibhyām) ह्रादुनिभ्यः (hrādúnibhyaḥ)
genitive ह्रादुनेः (hrādúneḥ)
ह्रादुन्याः² (hrādúnyāḥ²)
ह्रादुन्यै³ (hrādúnyai³)
ह्रादुन्योः (hrādúnyoḥ) ह्रादुनीनाम् (hrādúnīnām)
locative ह्रादुनौ (hrādúnau)
ह्रादुन्याम्² (hrādúnyām²)
ह्रादुना¹ (hrādúnā¹)
ह्रादुन्योः (hrādúnyoḥ) ह्रादुनिषु (hrādúniṣu)
vocative ह्रादुने (hrā́dune) ह्रादुनी (hrā́dunī) ह्रादुनयः (hrā́dunayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References