-ईयस्

Sanskrit

Alternative forms

  • -यस् (-yas)

Alternative scripts

Etymology

From Proto-Indo-Iranian *-yās, from Proto-Indo-European *-yōs. The -ई- (-ī-) comes from an original laryngeal in laryngeal-final roots.[1]

Pronunciation

Suffix

-ईयस् • (-īyas)

  1. comparative adjectival suffix
    गुरु (gurú, heavy) + ‎-ईयस् (-īyas) → ‎गरीयस् (garīyas, heavier)
    लघु (laghú, light) + ‎-ईयस् (-īyas) → ‎लघीयस् (laghīyas, lighter)
    Synonym: -तर (-tara)

Declension

Masculine as-stem declension of -ईयस्
singular dual plural
nominative -ईयान् (-īyān) -ईयांसौ (-īyāṃsau)
-ईयांसा¹ (-īyāṃsā¹)
-ईयांसः (-īyāṃsaḥ)
accusative -ईयांसम् (-īyāṃsam) -ईयांसौ (-īyāṃsau)
-ईयांसा¹ (-īyāṃsā¹)
-ईयसः (-īyasaḥ)
instrumental -ईयसा (-īyasā) -ईयोभ्याम् (-īyobhyām) -ईयोभिः (-īyobhiḥ)
dative -ईयसे (-īyase) -ईयोभ्याम् (-īyobhyām) -ईयोभ्यः (-īyobhyaḥ)
ablative -ईयसः (-īyasaḥ) -ईयोभ्याम् (-īyobhyām) -ईयोभ्यः (-īyobhyaḥ)
genitive -ईयसः (-īyasaḥ) -ईयसोः (-īyasoḥ) -ईयसाम् (-īyasām)
locative -ईयसि (-īyasi) -ईयसोः (-īyasoḥ) -ईयःसु (-īyaḥsu)
vocative -ईयन् (-īyan)
-ईयः² (-īyaḥ²)
-ईयांसौ (-īyāṃsau)
-ईयांसा¹ (-īyāṃsā¹)
-ईयांसः (-īyāṃsaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of -ईयसी
singular dual plural
nominative -ईयसी (-īyasī) -ईयस्यौ (-īyasyau)
-ईयसी¹ (-īyasī¹)
-ईयस्यः (-īyasyaḥ)
-ईयसीः¹ (-īyasīḥ¹)
accusative -ईयसीम् (-īyasīm) -ईयस्यौ (-īyasyau)
-ईयसी¹ (-īyasī¹)
-ईयसीः (-īyasīḥ)
instrumental -ईयस्या (-īyasyā) -ईयसीभ्याम् (-īyasībhyām) -ईयसीभिः (-īyasībhiḥ)
dative -ईयस्यै (-īyasyai) -ईयसीभ्याम् (-īyasībhyām) -ईयसीभ्यः (-īyasībhyaḥ)
ablative -ईयस्याः (-īyasyāḥ)
-ईयस्यै² (-īyasyai²)
-ईयसीभ्याम् (-īyasībhyām) -ईयसीभ्यः (-īyasībhyaḥ)
genitive -ईयस्याः (-īyasyāḥ)
-ईयस्यै² (-īyasyai²)
-ईयस्योः (-īyasyoḥ) -ईयसीनाम् (-īyasīnām)
locative -ईयस्याम् (-īyasyām) -ईयस्योः (-īyasyoḥ) -ईयसीषु (-īyasīṣu)
vocative -ईयसि (-īyasi) -ईयस्यौ (-īyasyau)
-ईयसी¹ (-īyasī¹)
-ईयस्यः (-īyasyaḥ)
-ईयसीः¹ (-īyasīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of -ईयस्
singular dual plural
nominative -ईयः (-īyaḥ) -ईयसी (-īyasī) -ईयांसि (-īyāṃsi)
accusative -ईयः (-īyaḥ) -ईयसी (-īyasī) -ईयांसि (-īyāṃsi)
instrumental -ईयसा (-īyasā) -ईयोभ्याम् (-īyobhyām) -ईयोभिः (-īyobhiḥ)
dative -ईयसे (-īyase) -ईयोभ्याम् (-īyobhyām) -ईयोभ्यः (-īyobhyaḥ)
ablative -ईयसः (-īyasaḥ) -ईयोभ्याम् (-īyobhyām) -ईयोभ्यः (-īyobhyaḥ)
genitive -ईयसः (-īyasaḥ) -ईयसोः (-īyasoḥ) -ईयसाम् (-īyasām)
locative -ईयसि (-īyasi) -ईयसोः (-īyasoḥ) -ईयःसु (-īyaḥsu)
vocative -ईयः (-īyaḥ) -ईयसी (-īyasī) -ईयांसि (-īyāṃsi)

Coordinate terms

Derived terms

Sanskrit terms suffixed with -ईयस्

References

  1. ^ Sihler, Andrew L. (1995) New Comparative Grammar of Greek and Latin, Oxford, New York: Oxford University Press, →ISBN, page 363