Reconstruction:Sanskrit/स्यालभार्या

This Sanskrit entry contains reconstructed terms and roots. As such, the term(s) in this entry are not directly attested, but are hypothesized to have existed based on comparative evidence.

Sanskrit

Etymology

From स्याल (syāla) +‎ भार्या (bhāryā).

Pronunciation

Noun

*स्यालभार्या • (*syālabhāryāf

  1. one's wife's brother's wife

Declension

Feminine ā-stem declension of *स्यालभार्या
singular dual plural
nominative *स्यालभार्या (*syālabhāryā) *स्यालभार्ये (*syālabhārye) *स्यालभार्याः (*syālabhāryāḥ)
accusative *स्यालभार्याम् (*syālabhāryām) *स्यालभार्ये (*syālabhārye) *स्यालभार्याः (*syālabhāryāḥ)
instrumental *स्यालभार्यया (*syālabhāryayā)
*स्यालभार्या¹ (*syālabhāryā¹)
*स्यालभार्याभ्याम् (*syālabhāryābhyām) *स्यालभार्याभिः (*syālabhāryābhiḥ)
dative *स्यालभार्यायै (*syālabhāryāyai) *स्यालभार्याभ्याम् (*syālabhāryābhyām) *स्यालभार्याभ्यः (*syālabhāryābhyaḥ)
ablative *स्यालभार्यायाः (*syālabhāryāyāḥ)
*स्यालभार्यायै² (*syālabhāryāyai²)
*स्यालभार्याभ्याम् (*syālabhāryābhyām) *स्यालभार्याभ्यः (*syālabhāryābhyaḥ)
genitive *स्यालभार्यायाः (*syālabhāryāyāḥ)
*स्यालभार्यायै² (*syālabhāryāyai²)
*स्यालभार्ययोः (*syālabhāryayoḥ) *स्यालभार्याणाम् (*syālabhāryāṇām)
locative *स्यालभार्यायाम् (*syālabhāryāyām) *स्यालभार्ययोः (*syālabhāryayoḥ) *स्यालभार्यासु (*syālabhāryāsu)
vocative *स्यालभार्ये (*syālabhārye) *स्यालभार्ये (*syālabhārye) *स्यालभार्याः (*syālabhāryāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Sauraseni Prakrit: *𑀲𑀸𑀮𑀳𑀬𑁆𑀬 (*sālahayya), *𑀲𑀸𑀮𑁆𑀮𑀳𑀬𑁆𑀬 (*sāllahayya)