abhiññāta
Pali
Alternative forms
Alternative scripts
- 𑀅𑀪𑀺𑀜𑁆𑀜𑀸𑀢 (Brahmi script)
- अभिञ्ञात (Devanagari script)
- অভিঞ্ঞাত (Bengali script)
- අභිඤ්ඤාත (Sinhalese script)
- အဘိညာတ or ဢꧤိၺ္ၺႃတ or ဢꧤိၺ်ၺႃတ (Burmese script)
- อภิญฺญาต or อะภิญญาตะ (Thai script)
- ᩋᨽᩥᨬ᩠ᨬᩣᨲ (Tai Tham script)
- ອຠິຎ຺ຎາຕ or ອະຠິຎຎາຕະ (Lao script)
- អភិញ្ញាត (Khmer script)
- 𑄃𑄞𑄨𑄐𑄴𑄐𑄂𑄖 (Chakma script)
Adjective
abhiññāta
- past participle of abhijānāti (“to know”)
- well-known; recognised
Declension
Declension table of "abhiññāta" (masculine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | abhiññāto | abhiññātā |
| Accusative (second) | abhiññātaṃ | abhiññāte |
| Instrumental (third) | abhiññātena | abhiññātehi or abhiññātebhi |
| Dative (fourth) | abhiññātassa or abhiññātāya or abhiññātatthaṃ | abhiññātānaṃ |
| Ablative (fifth) | abhiññātasmā or abhiññātamhā or abhiññātā | abhiññātehi or abhiññātebhi |
| Genitive (sixth) | abhiññātassa | abhiññātānaṃ |
| Locative (seventh) | abhiññātasmiṃ or abhiññātamhi or abhiññāte | abhiññātesu |
| Vocative (calling) | abhiññāta | abhiññātā |
Declension table of "abhiññātā" (feminine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | abhiññātā | abhiññātāyo or abhiññātā |
| Accusative (second) | abhiññātaṃ | abhiññātāyo or abhiññātā |
| Instrumental (third) | abhiññātāya | abhiññātāhi or abhiññātābhi |
| Dative (fourth) | abhiññātāya | abhiññātānaṃ |
| Ablative (fifth) | abhiññātāya | abhiññātāhi or abhiññātābhi |
| Genitive (sixth) | abhiññātāya | abhiññātānaṃ |
| Locative (seventh) | abhiññātāya or abhiññātāyaṃ | abhiññātāsu |
| Vocative (calling) | abhiññāte | abhiññātāyo or abhiññātā |
Declension table of "abhiññāta" (neuter)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | abhiññātaṃ | abhiññātāni |
| Accusative (second) | abhiññātaṃ | abhiññātāni |
| Instrumental (third) | abhiññātena | abhiññātehi or abhiññātebhi |
| Dative (fourth) | abhiññātassa or abhiññātāya or abhiññātatthaṃ | abhiññātānaṃ |
| Ablative (fifth) | abhiññātasmā or abhiññātamhā or abhiññātā | abhiññātehi or abhiññātebhi |
| Genitive (sixth) | abhiññātassa | abhiññātānaṃ |
| Locative (seventh) | abhiññātasmiṃ or abhiññātamhi or abhiññāte | abhiññātesu |
| Vocative (calling) | abhiññāta | abhiññātāni |