abhivijināti
Pali
Alternative forms
Alternative scripts
- 𑀅𑀪𑀺𑀯𑀺𑀚𑀺𑀦𑀸𑀢𑀺 (Brahmi script)
- अभिविजिनाति (Devanagari script)
- অভিৰিজিনাতি (Bengali script)
- අභිවිජිනාති (Sinhalese script)
- အဘိဝိဇိနာတိ or ဢꧤိဝိၹိၼႃတိ (Burmese script)
- อภิวิชินาติ or อะภิวิชินาติ (Thai script)
- ᩋᨽᩥᩅᩥᨩᩥᨶᩣᨲᩥ (Tai Tham script)
- ອຠິວິຊິນາຕິ or ອະຠິວິຊິນາຕິ (Lao script)
- អភិវិជិនាតិ (Khmer script)
- 𑄃𑄞𑄨𑅇𑄨𑄎𑄨𑄚𑄂𑄖𑄨 (Chakma script)
Etymology
Verb
abhivijināti (root ji, fifth conjugation)
- to conquer
Conjugation
Conjugation of "abhivijināti"
| Singular | Plural | |
|---|---|---|
| Present | ||
| 1st | abhivijināmi | abhivijināma |
| 2nd | abhivijināsi | abhivijinātha |
| 3rd | abhivijināti | abhivijinanti |
| Imperative | ||
| 1st | abhivijināmi | abhivijināma |
| 2nd | abhivijinā or abhivijināhi | abhivijinātha |
| 3rd | abhivijinātu | abhivijinantu |
| Optative | ||
| 1st | abhivijineyyāmi or abhivijineyyaṃ | abhivijineyyāma |
| 2nd | abhivijineyyāsi | abhivijineyyātha |
| 3rd | abhivijineyya or abhivijine | abhivijineyyuṃ |
- Present active participle: abhivijinant, which see for forms and usage
Absolutive: abhivijinitvā, abhivijiya[1]
References
- ^ Pali Text Society (1921–1925) “abhivijayati”, in Pali-English Dictionary, London: Chipstead