bhijjamāna
Pali
Alternative forms
Alternative scripts
- 𑀪𑀺𑀚𑁆𑀚𑀫𑀸𑀦 (Brahmi script)
- भिज्जमान (Devanagari script)
- ভিজ্জমান (Bengali script)
- භිජ්ජමාන (Sinhalese script)
- ဘိဇ္ဇမာန or ꧤိၹ္ၹမႃၼ or ꧤိၹ်ၹမႃၼ (Burmese script)
- ภิชฺชมาน or ภิชชะมานะ (Thai script)
- ᨽᩥᨩ᩠ᨩᨾᩣᨶ (Tai Tham script)
- ຠິຊ຺ຊມານ or ຠິຊຊະມານະ (Lao script)
- ភិជ្ជមាន (Khmer script)
- 𑄞𑄨𑄎𑄴𑄎𑄟𑄂𑄚 (Chakma script)
Etymology
See bhindati. In particular, this word is the regular development of the Sanskrit passive active participle.
Adjective
bhijjamāna
Declension
Declension table of "bhijjamāna" (masculine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | bhijjamāno | bhijjamānā |
| Accusative (second) | bhijjamānaṃ | bhijjamāne |
| Instrumental (third) | bhijjamānena | bhijjamānehi or bhijjamānebhi |
| Dative (fourth) | bhijjamānassa or bhijjamānāya or bhijjamānatthaṃ | bhijjamānānaṃ |
| Ablative (fifth) | bhijjamānasmā or bhijjamānamhā or bhijjamānā | bhijjamānehi or bhijjamānebhi |
| Genitive (sixth) | bhijjamānassa | bhijjamānānaṃ |
| Locative (seventh) | bhijjamānasmiṃ or bhijjamānamhi or bhijjamāne | bhijjamānesu |
| Vocative (calling) | bhijjamāna | bhijjamānā |
Declension table of "bhijjamānā" (feminine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | bhijjamānā | bhijjamānāyo or bhijjamānā |
| Accusative (second) | bhijjamānaṃ | bhijjamānāyo or bhijjamānā |
| Instrumental (third) | bhijjamānāya | bhijjamānāhi or bhijjamānābhi |
| Dative (fourth) | bhijjamānāya | bhijjamānānaṃ |
| Ablative (fifth) | bhijjamānāya | bhijjamānāhi or bhijjamānābhi |
| Genitive (sixth) | bhijjamānāya | bhijjamānānaṃ |
| Locative (seventh) | bhijjamānāya or bhijjamānāyaṃ | bhijjamānāsu |
| Vocative (calling) | bhijjamāne | bhijjamānāyo or bhijjamānā |
Declension table of "bhijjamāna" (neuter)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | bhijjamānaṃ | bhijjamānāni |
| Accusative (second) | bhijjamānaṃ | bhijjamānāni |
| Instrumental (third) | bhijjamānena | bhijjamānehi or bhijjamānebhi |
| Dative (fourth) | bhijjamānassa or bhijjamānāya or bhijjamānatthaṃ | bhijjamānānaṃ |
| Ablative (fifth) | bhijjamānasmā or bhijjamānamhā or bhijjamānā | bhijjamānehi or bhijjamānebhi |
| Genitive (sixth) | bhijjamānassa | bhijjamānānaṃ |
| Locative (seventh) | bhijjamānasmiṃ or bhijjamānamhi or bhijjamāne | bhijjamānesu |
| Vocative (calling) | bhijjamāna | bhijjamānāni |