caramāna
Pali
Adjective
caramāna
- present middle participle of carati (“to walk”)
Declension
Declension table of "caramāna" (masculine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | caramāno | caramānā |
| Accusative (second) | caramānaṃ | caramāne |
| Instrumental (third) | caramānena | caramānehi or caramānebhi |
| Dative (fourth) | caramānassa or caramānāya or caramānatthaṃ | caramānānaṃ |
| Ablative (fifth) | caramānasmā or caramānamhā or caramānā | caramānehi or caramānebhi |
| Genitive (sixth) | caramānassa | caramānānaṃ |
| Locative (seventh) | caramānasmiṃ or caramānamhi or caramāne | caramānesu |
| Vocative (calling) | caramāna | caramānā |
Declension table of "caramānā" (feminine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | caramānā | caramānāyo or caramānā |
| Accusative (second) | caramānaṃ | caramānāyo or caramānā |
| Instrumental (third) | caramānāya | caramānāhi or caramānābhi |
| Dative (fourth) | caramānāya | caramānānaṃ |
| Ablative (fifth) | caramānāya | caramānāhi or caramānābhi |
| Genitive (sixth) | caramānāya | caramānānaṃ |
| Locative (seventh) | caramānāya or caramānāyaṃ | caramānāsu |
| Vocative (calling) | caramāne | caramānāyo or caramānā |
Declension table of "caramāna" (neuter)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | caramānaṃ | caramānāni |
| Accusative (second) | caramānaṃ | caramānāni |
| Instrumental (third) | caramānena | caramānehi or caramānebhi |
| Dative (fourth) | caramānassa or caramānāya or caramānatthaṃ | caramānānaṃ |
| Ablative (fifth) | caramānasmā or caramānamhā or caramānā | caramānehi or caramānebhi |
| Genitive (sixth) | caramānassa | caramānānaṃ |
| Locative (seventh) | caramānasmiṃ or caramānamhi or caramāne | caramānesu |
| Vocative (calling) | caramāna | caramānāni |