sutavant
Pali
Alternative forms
Alternative scripts
Adjective
sutavant
Declension
Declension table of "sutavant" (masculine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | sutavā or sutavanto | sutavanto or sutavantā |
| Accusative (second) | sutavantaṃ | sutavanto or sutavante |
| Instrumental (third) | sutavatā or sutavantena | sutavantehi or sutavantebhi |
| Dative (fourth) | sutavato or sutavantassa | sutavataṃ or sutavantānaṃ |
| Ablative (fifth) | sutavatā or sutavantasmā or sutavantamhā or sutavantā | sutavantehi or sutavantebhi |
| Genitive (sixth) | sutavato or sutavantassa | sutavataṃ or sutavantānaṃ |
| Locative (seventh) | sutavati or sutavantasmiṃ or sutavantamhi or sutavante | sutavantesu |
| Vocative (calling) | sutavā or sutava or sutavaṃ or sutavanta | sutavanto or sutavantā |
Declension table of "sutavantī" (feminine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | sutavantī | sutavantiyo or sutavantī |
| Accusative (second) | sutavantiṃ or sutavantiyaṃ | sutavantiyo or sutavantī |
| Instrumental (third) | sutavantiyā | sutavantīhi or sutavantībhi |
| Dative (fourth) | sutavantiyā | sutavantīnaṃ |
| Ablative (fifth) | sutavantiyā | sutavantīhi or sutavantībhi |
| Genitive (sixth) | sutavantiyā | sutavantīnaṃ |
| Locative (seventh) | sutavantiyā or sutavantiyaṃ | sutavantīsu |
| Vocative (calling) | sutavanti | sutavantiyo or sutavantī |
Declension table of "sutavatī" (feminine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | sutavatī | sutavatiyo or sutavatī |
| Accusative (second) | sutavatiṃ or sutavatiyaṃ | sutavatiyo or sutavatī |
| Instrumental (third) | sutavatiyā | sutavatīhi or sutavatībhi |
| Dative (fourth) | sutavatiyā | sutavatīnaṃ |
| Ablative (fifth) | sutavatiyā | sutavatīhi or sutavatībhi |
| Genitive (sixth) | sutavatiyā | sutavatīnaṃ |
| Locative (seventh) | sutavatiyā or sutavatiyaṃ | sutavatīsu |
| Vocative (calling) | sutavati | sutavatiyo or sutavatī |
Declension table of "sutavant" (neuter)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | sutavaṃ or sutavantaṃ | sutavanti or sutavantāni |
| Accusative (second) | sutavaṃ or sutavantaṃ | sutavanti or sutavantāni |
| Instrumental (third) | sutavatā or sutavantena | sutavantehi or sutavantebhi |
| Dative (fourth) | sutavato or sutavantassa | sutavataṃ or sutavantānaṃ |
| Ablative (fifth) | sutavatā or sutavantasmā or sutavantamhā or sutavantā | sutavantehi or sutavantebhi |
| Genitive (sixth) | sutavato or sutavantassa | sutavataṃ or sutavantānaṃ |
| Locative (seventh) | sutavati or sutavantasmiṃ or sutavantamhi or sutavante | sutavantesu |
| Vocative (calling) | sutavā or sutava or sutavaṃ or sutavanta | sutavanti or sutavantāni |
Derived terms
- assutavant (“unlearned”)
References
- Pali Text Society (1921–1925) “sutavant”, in Pali-English Dictionary, London: Chipstead