अक्लान्त

Hindi

Pronunciation

  • (Delhi) IPA(key): /ək.lɑːnt̪/, [ɐk.lä̃ːn̪t̪]

Adjective

अक्लान्त • (aklānt) (indeclinable)

  1. alternative spelling of अक्लांत (aklānt)

Sanskrit

Alternative scripts

Etymology

From अ- (a-, negative) +‎ क्लान्त (klānta, tired, exhausted).

Pronunciation

Adjective

अक्लान्त • (aklānta) stem

  1. unfatigued, tireless

Declension

Masculine a-stem declension of अक्लान्त
singular dual plural
nominative अक्लान्तः (aklāntaḥ) अक्लान्तौ (aklāntau)
अक्लान्ता¹ (aklāntā¹)
अक्लान्ताः (aklāntāḥ)
अक्लान्तासः¹ (aklāntāsaḥ¹)
accusative अक्लान्तम् (aklāntam) अक्लान्तौ (aklāntau)
अक्लान्ता¹ (aklāntā¹)
अक्लान्तान् (aklāntān)
instrumental अक्लान्तेन (aklāntena) अक्लान्ताभ्याम् (aklāntābhyām) अक्लान्तैः (aklāntaiḥ)
अक्लान्तेभिः¹ (aklāntebhiḥ¹)
dative अक्लान्ताय (aklāntāya) अक्लान्ताभ्याम् (aklāntābhyām) अक्लान्तेभ्यः (aklāntebhyaḥ)
ablative अक्लान्तात् (aklāntāt) अक्लान्ताभ्याम् (aklāntābhyām) अक्लान्तेभ्यः (aklāntebhyaḥ)
genitive अक्लान्तस्य (aklāntasya) अक्लान्तयोः (aklāntayoḥ) अक्लान्तानाम् (aklāntānām)
locative अक्लान्ते (aklānte) अक्लान्तयोः (aklāntayoḥ) अक्लान्तेषु (aklānteṣu)
vocative अक्लान्त (aklānta) अक्लान्तौ (aklāntau)
अक्लान्ता¹ (aklāntā¹)
अक्लान्ताः (aklāntāḥ)
अक्लान्तासः¹ (aklāntāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अक्लान्ता
singular dual plural
nominative अक्लान्ता (aklāntā) अक्लान्ते (aklānte) अक्लान्ताः (aklāntāḥ)
accusative अक्लान्ताम् (aklāntām) अक्लान्ते (aklānte) अक्लान्ताः (aklāntāḥ)
instrumental अक्लान्तया (aklāntayā)
अक्लान्ता¹ (aklāntā¹)
अक्लान्ताभ्याम् (aklāntābhyām) अक्लान्ताभिः (aklāntābhiḥ)
dative अक्लान्तायै (aklāntāyai) अक्लान्ताभ्याम् (aklāntābhyām) अक्लान्ताभ्यः (aklāntābhyaḥ)
ablative अक्लान्तायाः (aklāntāyāḥ)
अक्लान्तायै² (aklāntāyai²)
अक्लान्ताभ्याम् (aklāntābhyām) अक्लान्ताभ्यः (aklāntābhyaḥ)
genitive अक्लान्तायाः (aklāntāyāḥ)
अक्लान्तायै² (aklāntāyai²)
अक्लान्तयोः (aklāntayoḥ) अक्लान्तानाम् (aklāntānām)
locative अक्लान्तायाम् (aklāntāyām) अक्लान्तयोः (aklāntayoḥ) अक्लान्तासु (aklāntāsu)
vocative अक्लान्ते (aklānte) अक्लान्ते (aklānte) अक्लान्ताः (aklāntāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अक्लान्त
singular dual plural
nominative अक्लान्तम् (aklāntam) अक्लान्ते (aklānte) अक्लान्तानि (aklāntāni)
अक्लान्ता¹ (aklāntā¹)
accusative अक्लान्तम् (aklāntam) अक्लान्ते (aklānte) अक्लान्तानि (aklāntāni)
अक्लान्ता¹ (aklāntā¹)
instrumental अक्लान्तेन (aklāntena) अक्लान्ताभ्याम् (aklāntābhyām) अक्लान्तैः (aklāntaiḥ)
अक्लान्तेभिः¹ (aklāntebhiḥ¹)
dative अक्लान्ताय (aklāntāya) अक्लान्ताभ्याम् (aklāntābhyām) अक्लान्तेभ्यः (aklāntebhyaḥ)
ablative अक्लान्तात् (aklāntāt) अक्लान्ताभ्याम् (aklāntābhyām) अक्लान्तेभ्यः (aklāntebhyaḥ)
genitive अक्लान्तस्य (aklāntasya) अक्लान्तयोः (aklāntayoḥ) अक्लान्तानाम् (aklāntānām)
locative अक्लान्ते (aklānte) अक्लान्तयोः (aklāntayoḥ) अक्लान्तेषु (aklānteṣu)
vocative अक्लान्त (aklānta) अक्लान्ते (aklānte) अक्लान्तानि (aklāntāni)
अक्लान्ता¹ (aklāntā¹)
  • ¹Vedic

Further reading