अक्षत

Hindi

Etymology

Learned borrowing from Sanskrit अक्षत (akṣata).

Pronunciation

  • (Delhi) IPA(key): /ək.ʂət̪/, [ɐk.ʃɐt̪]
  • Audio:(file)

Adjective

अक्षत • (akṣat) (indeclinable, Urdu spelling اکشت)

  1. whole, unbroken, intact

Sanskrit

Alternative scripts

Etymology

अ- (a-) +‎ क्षत (kṣata)

Pronunciation

Adjective

अक्षत • (ákṣata) stem

  1. not crushed
  2. uninjured, unbroken, whole

Descendants

Noun

अक्षत • (ákṣata) stemm or n

  1. eunuch

Declension

Masculine a-stem declension of अक्षत
singular dual plural
nominative अक्षतः (akṣataḥ) अक्षतौ (akṣatau) अक्षताः (akṣatāḥ)
accusative अक्षतम् (akṣatam) अक्षतौ (akṣatau) अक्षतान् (akṣatān)
instrumental अक्षतेन (akṣatena) अक्षताभ्याम् (akṣatābhyām) अक्षतैः (akṣataiḥ)
dative अक्षताय (akṣatāya) अक्षताभ्याम् (akṣatābhyām) अक्षतेभ्यः (akṣatebhyaḥ)
ablative अक्षतात् (akṣatāt) अक्षताभ्याम् (akṣatābhyām) अक्षतेभ्यः (akṣatebhyaḥ)
genitive अक्षतस्य (akṣatasya) अक्षतयोः (akṣatayoḥ) अक्षतानाम् (akṣatānām)
locative अक्षते (akṣate) अक्षतयोः (akṣatayoḥ) अक्षतेषु (akṣateṣu)
vocative अक्षत (akṣata) अक्षतौ (akṣatau) अक्षताः (akṣatāḥ)
Neuter a-stem declension of अक्षत
singular dual plural
nominative अक्षतम् (akṣatam) अक्षते (akṣate) अक्षतानि (akṣatāni)
accusative अक्षतम् (akṣatam) अक्षते (akṣate) अक्षतानि (akṣatāni)
instrumental अक्षतेन (akṣatena) अक्षताभ्याम् (akṣatābhyām) अक्षतैः (akṣataiḥ)
dative अक्षताय (akṣatāya) अक्षताभ्याम् (akṣatābhyām) अक्षतेभ्यः (akṣatebhyaḥ)
ablative अक्षतात् (akṣatāt) अक्षताभ्याम् (akṣatābhyām) अक्षतेभ्यः (akṣatebhyaḥ)
genitive अक्षतस्य (akṣatasya) अक्षतयोः (akṣatayoḥ) अक्षतानाम् (akṣatānām)
locative अक्षते (akṣate) अक्षतयोः (akṣatayoḥ) अक्षतेषु (akṣateṣu)
vocative अक्षत (akṣata) अक्षते (akṣate) अक्षतानि (akṣatāni)

Descendants

Noun

अक्षत • (akṣata) stemn

  1. unhusked barley-corn(s)

Declension

Neuter a-stem declension of अक्षत
singular dual plural
nominative अक्षतम् (akṣatam) अक्षते (akṣate) अक्षतानि (akṣatāni)
accusative अक्षतम् (akṣatam) अक्षते (akṣate) अक्षतानि (akṣatāni)
instrumental अक्षतेन (akṣatena) अक्षताभ्याम् (akṣatābhyām) अक्षतैः (akṣataiḥ)
dative अक्षताय (akṣatāya) अक्षताभ्याम् (akṣatābhyām) अक्षतेभ्यः (akṣatebhyaḥ)
ablative अक्षतात् (akṣatāt) अक्षताभ्याम् (akṣatābhyām) अक्षतेभ्यः (akṣatebhyaḥ)
genitive अक्षतस्य (akṣatasya) अक्षतयोः (akṣatayoḥ) अक्षतानाम् (akṣatānām)
locative अक्षते (akṣate) अक्षतयोः (akṣatayoḥ) अक्षतेषु (akṣateṣu)
vocative अक्षत (akṣata) अक्षते (akṣate) अक्षतानि (akṣatāni)

References