अक्षता

See also: अक्षत

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ क्षता (kṣatā).

Pronunciation

Noun

अक्षता • (ákṣatā) stemf

  1. virgin

Declension

Feminine ā-stem declension of अक्षता
singular dual plural
nominative अक्षता (ákṣatā) अक्षते (ákṣate) अक्षताः (ákṣatāḥ)
accusative अक्षताम् (ákṣatām) अक्षते (ákṣate) अक्षताः (ákṣatāḥ)
instrumental अक्षतया (ákṣatayā)
अक्षता¹ (ákṣatā¹)
अक्षताभ्याम् (ákṣatābhyām) अक्षताभिः (ákṣatābhiḥ)
dative अक्षतायै (ákṣatāyai) अक्षताभ्याम् (ákṣatābhyām) अक्षताभ्यः (ákṣatābhyaḥ)
ablative अक्षतायाः (ákṣatāyāḥ)
अक्षतायै² (ákṣatāyai²)
अक्षताभ्याम् (ákṣatābhyām) अक्षताभ्यः (ákṣatābhyaḥ)
genitive अक्षतायाः (ákṣatāyāḥ)
अक्षतायै² (ákṣatāyai²)
अक्षतयोः (ákṣatayoḥ) अक्षतानाम् (ákṣatānām)
locative अक्षतायाम् (ákṣatāyām) अक्षतयोः (ákṣatayoḥ) अक्षतासु (ákṣatāsu)
vocative अक्षते (ákṣate) अक्षते (ákṣate) अक्षताः (ákṣatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas