अक्षम

Hindi

Etymology

Borrowed from Sanskrit अक्षम (akṣama).

Pronunciation

  • (Delhi) IPA(key): /ək.ʂəm/, [ɐk.ʃɐ̃m]
  • Audio:(file)

Adjective

अक्षम • (akṣam) (indeclinable, Urdu spelling اکشم)

  1. incompetent, incapable

Synonyms

Marathi

Etymology

Borrowed from Sanskrit अक्षम (akṣama).

Pronunciation

  • IPA(key): /ək.ʂəm/

Adjective

अक्षम • (akṣam) (indeclinable)

  1. incapable, incompetent
    Synonym: असमर्थ (asmartha)
  2. (uncommon) impatient
    Synonym: अधीर (adhīr)

References

  • Shridhar Ganesh Vaze (1911) “अक्षम”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ क्षम (kṣamá).

Pronunciation

Adjective

अक्षम • (akṣama) stem

  1. unable to endure, impatient
  2. incompetent, incapable
  3. envious

Declension

Masculine a-stem declension of अक्षम
singular dual plural
nominative अक्षमः (akṣamaḥ) अक्षमौ (akṣamau)
अक्षमा¹ (akṣamā¹)
अक्षमाः (akṣamāḥ)
अक्षमासः¹ (akṣamāsaḥ¹)
accusative अक्षमम् (akṣamam) अक्षमौ (akṣamau)
अक्षमा¹ (akṣamā¹)
अक्षमान् (akṣamān)
instrumental अक्षमेण (akṣameṇa) अक्षमाभ्याम् (akṣamābhyām) अक्षमैः (akṣamaiḥ)
अक्षमेभिः¹ (akṣamebhiḥ¹)
dative अक्षमाय (akṣamāya) अक्षमाभ्याम् (akṣamābhyām) अक्षमेभ्यः (akṣamebhyaḥ)
ablative अक्षमात् (akṣamāt) अक्षमाभ्याम् (akṣamābhyām) अक्षमेभ्यः (akṣamebhyaḥ)
genitive अक्षमस्य (akṣamasya) अक्षमयोः (akṣamayoḥ) अक्षमाणाम् (akṣamāṇām)
locative अक्षमे (akṣame) अक्षमयोः (akṣamayoḥ) अक्षमेषु (akṣameṣu)
vocative अक्षम (akṣama) अक्षमौ (akṣamau)
अक्षमा¹ (akṣamā¹)
अक्षमाः (akṣamāḥ)
अक्षमासः¹ (akṣamāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अक्षमा
singular dual plural
nominative अक्षमा (akṣamā) अक्षमे (akṣame) अक्षमाः (akṣamāḥ)
accusative अक्षमाम् (akṣamām) अक्षमे (akṣame) अक्षमाः (akṣamāḥ)
instrumental अक्षमया (akṣamayā)
अक्षमा¹ (akṣamā¹)
अक्षमाभ्याम् (akṣamābhyām) अक्षमाभिः (akṣamābhiḥ)
dative अक्षमायै (akṣamāyai) अक्षमाभ्याम् (akṣamābhyām) अक्षमाभ्यः (akṣamābhyaḥ)
ablative अक्षमायाः (akṣamāyāḥ)
अक्षमायै² (akṣamāyai²)
अक्षमाभ्याम् (akṣamābhyām) अक्षमाभ्यः (akṣamābhyaḥ)
genitive अक्षमायाः (akṣamāyāḥ)
अक्षमायै² (akṣamāyai²)
अक्षमयोः (akṣamayoḥ) अक्षमाणाम् (akṣamāṇām)
locative अक्षमायाम् (akṣamāyām) अक्षमयोः (akṣamayoḥ) अक्षमासु (akṣamāsu)
vocative अक्षमे (akṣame) अक्षमे (akṣame) अक्षमाः (akṣamāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अक्षम
singular dual plural
nominative अक्षमम् (akṣamam) अक्षमे (akṣame) अक्षमाणि (akṣamāṇi)
अक्षमा¹ (akṣamā¹)
accusative अक्षमम् (akṣamam) अक्षमे (akṣame) अक्षमाणि (akṣamāṇi)
अक्षमा¹ (akṣamā¹)
instrumental अक्षमेण (akṣameṇa) अक्षमाभ्याम् (akṣamābhyām) अक्षमैः (akṣamaiḥ)
अक्षमेभिः¹ (akṣamebhiḥ¹)
dative अक्षमाय (akṣamāya) अक्षमाभ्याम् (akṣamābhyām) अक्षमेभ्यः (akṣamebhyaḥ)
ablative अक्षमात् (akṣamāt) अक्षमाभ्याम् (akṣamābhyām) अक्षमेभ्यः (akṣamebhyaḥ)
genitive अक्षमस्य (akṣamasya) अक्षमयोः (akṣamayoḥ) अक्षमाणाम् (akṣamāṇām)
locative अक्षमे (akṣame) अक्षमयोः (akṣamayoḥ) अक्षमेषु (akṣameṣu)
vocative अक्षम (akṣama) अक्षमे (akṣame) अक्षमाणि (akṣamāṇi)
अक्षमा¹ (akṣamā¹)
  • ¹Vedic

References