अक्षवाट
Sanskrit
Alternative forms
- अक्षपाट (akṣapāṭa)
Etymology
Compound of अ॒क्ष (akṣá, “dice”) + वाट (vāṭa, “enclosure”). Alternatively, the first element may be अक्ष॑ (ákṣa, “axle, pole”).
Pronunciation
- (Vedic) IPA(key): /ɐk.ʂɐ.ʋɑː.ʈɐ/
- (Classical Sanskrit) IPA(key): /ɐk.ʂɐ.ʋɑː.ʈɐ/
Noun
अक्षवाट • (akṣavāṭa) stem, m [1]
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अक्षवाटः (akṣavāṭaḥ) | अक्षवाटौ (akṣavāṭau) अक्षवाटा¹ (akṣavāṭā¹) |
अक्षवाटाः (akṣavāṭāḥ) अक्षवाटासः¹ (akṣavāṭāsaḥ¹) |
| accusative | अक्षवाटम् (akṣavāṭam) | अक्षवाटौ (akṣavāṭau) अक्षवाटा¹ (akṣavāṭā¹) |
अक्षवाटान् (akṣavāṭān) |
| instrumental | अक्षवाटेन (akṣavāṭena) | अक्षवाटाभ्याम् (akṣavāṭābhyām) | अक्षवाटैः (akṣavāṭaiḥ) अक्षवाटेभिः¹ (akṣavāṭebhiḥ¹) |
| dative | अक्षवाटाय (akṣavāṭāya) | अक्षवाटाभ्याम् (akṣavāṭābhyām) | अक्षवाटेभ्यः (akṣavāṭebhyaḥ) |
| ablative | अक्षवाटात् (akṣavāṭāt) | अक्षवाटाभ्याम् (akṣavāṭābhyām) | अक्षवाटेभ्यः (akṣavāṭebhyaḥ) |
| genitive | अक्षवाटस्य (akṣavāṭasya) | अक्षवाटयोः (akṣavāṭayoḥ) | अक्षवाटानाम् (akṣavāṭānām) |
| locative | अक्षवाटे (akṣavāṭe) | अक्षवाटयोः (akṣavāṭayoḥ) | अक्षवाटेषु (akṣavāṭeṣu) |
| vocative | अक्षवाट (akṣavāṭa) | अक्षवाटौ (akṣavāṭau) अक्षवाटा¹ (akṣavāṭā¹) |
अक्षवाटाः (akṣavāṭāḥ) अक्षवाटासः¹ (akṣavāṭāsaḥ¹) |
- ¹Vedic
Descendants
- Pali: akkhavāṭa
- Prakrit: 𑀅𑀓𑁆𑀔𑀸𑀟𑀬 (akkhāḍaya), 𑀅𑀓𑁆𑀔𑀸𑀟𑀕 (akkhāḍaga) — Śaurasenī, 𑀅𑀓𑁆𑀔𑀯𑀸𑀟𑀕 (akkhavāḍaga) (see there for further descendants)
References
- ^ Monier Williams (1899) “अक्षवाट”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 3.