अक्षवाट

Sanskrit

Alternative forms

  • अक्षपाट (akṣapāṭa)

Etymology

    Compound of अ॒क्ष (akṣá, dice) +‎ वाट (vāṭa, enclosure). Alternatively, the first element may be अक्ष॑ (ákṣa, axle, pole).

    Pronunciation

    Noun

    अक्षवाट • (akṣavāṭa) stemm [1]

    1. arena, wrestling-ground

    Declension

    Masculine a-stem declension of अक्षवाट
    singular dual plural
    nominative अक्षवाटः (akṣavāṭaḥ) अक्षवाटौ (akṣavāṭau)
    अक्षवाटा¹ (akṣavāṭā¹)
    अक्षवाटाः (akṣavāṭāḥ)
    अक्षवाटासः¹ (akṣavāṭāsaḥ¹)
    accusative अक्षवाटम् (akṣavāṭam) अक्षवाटौ (akṣavāṭau)
    अक्षवाटा¹ (akṣavāṭā¹)
    अक्षवाटान् (akṣavāṭān)
    instrumental अक्षवाटेन (akṣavāṭena) अक्षवाटाभ्याम् (akṣavāṭābhyām) अक्षवाटैः (akṣavāṭaiḥ)
    अक्षवाटेभिः¹ (akṣavāṭebhiḥ¹)
    dative अक्षवाटाय (akṣavāṭāya) अक्षवाटाभ्याम् (akṣavāṭābhyām) अक्षवाटेभ्यः (akṣavāṭebhyaḥ)
    ablative अक्षवाटात् (akṣavāṭāt) अक्षवाटाभ्याम् (akṣavāṭābhyām) अक्षवाटेभ्यः (akṣavāṭebhyaḥ)
    genitive अक्षवाटस्य (akṣavāṭasya) अक्षवाटयोः (akṣavāṭayoḥ) अक्षवाटानाम् (akṣavāṭānām)
    locative अक्षवाटे (akṣavāṭe) अक्षवाटयोः (akṣavāṭayoḥ) अक्षवाटेषु (akṣavāṭeṣu)
    vocative अक्षवाट (akṣavāṭa) अक्षवाटौ (akṣavāṭau)
    अक्षवाटा¹ (akṣavāṭā¹)
    अक्षवाटाः (akṣavāṭāḥ)
    अक्षवाटासः¹ (akṣavāṭāsaḥ¹)
    • ¹Vedic

    Descendants

    • Pali: akkhavāṭa
    • Prakrit: 𑀅𑀓𑁆𑀔𑀸𑀟𑀬 (akkhāḍaya), 𑀅𑀓𑁆𑀔𑀸𑀟𑀕 (akkhāḍaga)Śaurasenī, 𑀅𑀓𑁆𑀔𑀯𑀸𑀟𑀕 (akkhavāḍaga) (see there for further descendants)

    References

    1. ^ Monier Williams (1899) “अक्षवाट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 3.