अक्षितोति

Sanskrit

Alternative scripts

Etymology

Compound of अक्षित (ákṣita, permanent) +‎ ऊति (ūtí, help), literally [who gives] permanent help; who always helps.

Pronunciation

Proper noun

अक्षितोति • (ákṣitoti) stemm

  1. (Vedic religion, Hinduism) an epithet of Indra
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.5.9:
      अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण॑म्। यस्मि॒न्विश्वा॑नि॒ पौंस्या॑॥
      ákṣitotiḥ sanedimáṃ vā́jamíndraḥ sahasríṇam. yásminvíśvāni paúṃsyā
      Akṣitoti, whose succour never fails, accept these viands thousandfold, wherein all manly powers abide.

Declension

Masculine i-stem declension of अक्षितोति
singular dual plural
nominative अक्षितोतिः (ákṣitotiḥ) अक्षितोती (ákṣitotī) अक्षितोतयः (ákṣitotayaḥ)
accusative अक्षितोतिम् (ákṣitotim) अक्षितोती (ákṣitotī) अक्षितोतीन् (ákṣitotīn)
instrumental अक्षितोतिना (ákṣitotinā)
अक्षितोत्या¹ (ákṣitotyā¹)
अक्षितोतिभ्याम् (ákṣitotibhyām) अक्षितोतिभिः (ákṣitotibhiḥ)
dative अक्षितोतये (ákṣitotaye) अक्षितोतिभ्याम् (ákṣitotibhyām) अक्षितोतिभ्यः (ákṣitotibhyaḥ)
ablative अक्षितोतेः (ákṣitoteḥ)
अक्षितोत्यः¹ (ákṣitotyaḥ¹)
अक्षितोतिभ्याम् (ákṣitotibhyām) अक्षितोतिभ्यः (ákṣitotibhyaḥ)
genitive अक्षितोतेः (ákṣitoteḥ)
अक्षितोत्यः¹ (ákṣitotyaḥ¹)
अक्षितोत्योः (ákṣitotyoḥ) अक्षितोतीनाम् (ákṣitotīnām)
locative अक्षितोतौ (ákṣitotau)
अक्षितोता¹ (ákṣitotā¹)
अक्षितोत्योः (ákṣitotyoḥ) अक्षितोतिषु (ákṣitotiṣu)
vocative अक्षितोते (ákṣitote) अक्षितोती (ákṣitotī) अक्षितोतयः (ákṣitotayaḥ)
  • ¹Vedic

Further reading