ऊति

Sanskrit

Alternative scripts

Etymology

From अव् (√av).

Pronunciation

Noun

ऊति • (ūtí) stemf

  1. help , protection , promoting , refreshing favour
    yā́ ta ūtír amitrahan makṣū́javastamā́sati
    (please add an English translation of this usage example)
    evā́ duḥṣvápnyam sárvamāptyé sám nayāmasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ
    (please add an English translation of this usage example)
  2. kindness , refreshment
  3. means of helping or promoting or refreshing , goods , riches (also plural)
  4. enjoyment , play , dalliance

Declension

Feminine i-stem declension of ऊति
singular dual plural
nominative ऊतिः (ūtíḥ) ऊती (ūtī́) ऊतयः (ūtáyaḥ)
accusative ऊतिम् (ūtím) ऊती (ūtī́) ऊतीः (ūtī́ḥ)
instrumental ऊत्या (ūtyā́)
ऊती¹ (ūtī́¹)
ऊतिभ्याम् (ūtíbhyām) ऊतिभिः (ūtíbhiḥ)
dative ऊतये (ūtáye)
ऊत्यै² (ūtyaí²)
ऊती¹ (ūtī́¹)
ऊतिभ्याम् (ūtíbhyām) ऊतिभ्यः (ūtíbhyaḥ)
ablative ऊतेः (ūtéḥ)
ऊत्याः² (ūtyā́ḥ²)
ऊत्यै³ (ūtyaí³)
ऊतिभ्याम् (ūtíbhyām) ऊतिभ्यः (ūtíbhyaḥ)
genitive ऊतेः (ūtéḥ)
ऊत्याः² (ūtyā́ḥ²)
ऊत्यै³ (ūtyaí³)
ऊत्योः (ūtyóḥ) ऊतीनाम् (ūtīnā́m)
locative ऊतौ (ūtaú)
ऊत्याम्² (ūtyā́m²)
ऊता¹ (ūtā́¹)
ऊत्योः (ūtyóḥ) ऊतिषु (ūtíṣu)
vocative ऊते (ū́te) ऊती (ū́tī) ऊतयः (ū́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun

ऊति • (ūtí) stemf

  1. the act of weaving, sewing
  2. red texture
  3. tissue
  4. a mole's hole

Declension

Feminine i-stem declension of ऊति
singular dual plural
nominative ऊतिः (ūtíḥ) ऊती (ūtī́) ऊतयः (ūtáyaḥ)
accusative ऊतिम् (ūtím) ऊती (ūtī́) ऊतीः (ūtī́ḥ)
instrumental ऊत्या (ūtyā́)
ऊती¹ (ūtī́¹)
ऊतिभ्याम् (ūtíbhyām) ऊतिभिः (ūtíbhiḥ)
dative ऊतये (ūtáye)
ऊत्यै² (ūtyaí²)
ऊती¹ (ūtī́¹)
ऊतिभ्याम् (ūtíbhyām) ऊतिभ्यः (ūtíbhyaḥ)
ablative ऊतेः (ūtéḥ)
ऊत्याः² (ūtyā́ḥ²)
ऊत्यै³ (ūtyaí³)
ऊतिभ्याम् (ūtíbhyām) ऊतिभ्यः (ūtíbhyaḥ)
genitive ऊतेः (ūtéḥ)
ऊत्याः² (ūtyā́ḥ²)
ऊत्यै³ (ūtyaí³)
ऊत्योः (ūtyóḥ) ऊतीनाम् (ūtīnā́m)
locative ऊतौ (ūtaú)
ऊत्याम्² (ūtyā́m²)
ऊता¹ (ūtā́¹)
ऊत्योः (ūtyóḥ) ऊतिषु (ūtíṣu)
vocative ऊते (ū́te) ऊती (ū́tī) ऊतयः (ū́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas