अग्निपर्वत

Sanskrit

Alternative forms

Etymology

Compound of अग्नि (agni, fire) +‎ पर्वत (parvata, mountain)

Pronunciation

Noun

अग्निपर्वत • (agniparvata) stemm

  1. volcano

Declension

Masculine a-stem declension of अग्निपर्वत
singular dual plural
nominative अग्निपर्वतः (agniparvataḥ) अग्निपर्वतौ (agniparvatau)
अग्निपर्वता¹ (agniparvatā¹)
अग्निपर्वताः (agniparvatāḥ)
अग्निपर्वतासः¹ (agniparvatāsaḥ¹)
accusative अग्निपर्वतम् (agniparvatam) अग्निपर्वतौ (agniparvatau)
अग्निपर्वता¹ (agniparvatā¹)
अग्निपर्वतान् (agniparvatān)
instrumental अग्निपर्वतेन (agniparvatena) अग्निपर्वताभ्याम् (agniparvatābhyām) अग्निपर्वतैः (agniparvataiḥ)
अग्निपर्वतेभिः¹ (agniparvatebhiḥ¹)
dative अग्निपर्वताय (agniparvatāya) अग्निपर्वताभ्याम् (agniparvatābhyām) अग्निपर्वतेभ्यः (agniparvatebhyaḥ)
ablative अग्निपर्वतात् (agniparvatāt) अग्निपर्वताभ्याम् (agniparvatābhyām) अग्निपर्वतेभ्यः (agniparvatebhyaḥ)
genitive अग्निपर्वतस्य (agniparvatasya) अग्निपर्वतयोः (agniparvatayoḥ) अग्निपर्वतानाम् (agniparvatānām)
locative अग्निपर्वते (agniparvate) अग्निपर्वतयोः (agniparvatayoḥ) अग्निपर्वतेषु (agniparvateṣu)
vocative अग्निपर्वत (agniparvata) अग्निपर्वतौ (agniparvatau)
अग्निपर्वता¹ (agniparvatā¹)
अग्निपर्वताः (agniparvatāḥ)
अग्निपर्वतासः¹ (agniparvatāsaḥ¹)
  • ¹Vedic

Descendants

References