अग्निहोत्र

Sanskrit

Alternative scripts

Etymology

अग्नि (agni, Agni) +‎ होत्र (hotra, sacrifice, burnt offering)

Pronunciation

Adjective

अग्निहोत्र • (agnihotra)

  1. sacrificing to Agni

Declension

Masculine a-stem declension of अग्निहोत्र
singular dual plural
nominative अग्निहोत्रः (agnihotraḥ) अग्निहोत्रौ (agnihotrau) अग्निहोत्राः (agnihotrāḥ)
accusative अग्निहोत्रम् (agnihotram) अग्निहोत्रौ (agnihotrau) अग्निहोत्रान् (agnihotrān)
instrumental अग्निहोत्रेण (agnihotreṇa) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्रैः (agnihotraiḥ)
dative अग्निहोत्राय (agnihotrāya) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्रेभ्यः (agnihotrebhyaḥ)
ablative अग्निहोत्रात् (agnihotrāt) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्रेभ्यः (agnihotrebhyaḥ)
genitive अग्निहोत्रस्य (agnihotrasya) अग्निहोत्रयोः (agnihotrayoḥ) अग्निहोत्राणाम् (agnihotrāṇām)
locative अग्निहोत्रे (agnihotre) अग्निहोत्रयोः (agnihotrayoḥ) अग्निहोत्रेषु (agnihotreṣu)
vocative अग्निहोत्र (agnihotra) अग्निहोत्रौ (agnihotrau) अग्निहोत्राः (agnihotrāḥ)
Feminine ā-stem declension of अग्निहोत्र
singular dual plural
nominative अग्निहोत्रा (agnihotrā) अग्निहोत्रे (agnihotre) अग्निहोत्राः (agnihotrāḥ)
accusative अग्निहोत्राम् (agnihotrām) अग्निहोत्रे (agnihotre) अग्निहोत्राः (agnihotrāḥ)
instrumental अग्निहोत्रया (agnihotrayā) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्राभिः (agnihotrābhiḥ)
dative अग्निहोत्रायै (agnihotrāyai) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्राभ्यः (agnihotrābhyaḥ)
ablative अग्निहोत्रायाः (agnihotrāyāḥ) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्राभ्यः (agnihotrābhyaḥ)
genitive अग्निहोत्रायाः (agnihotrāyāḥ) अग्निहोत्रयोः (agnihotrayoḥ) अग्निहोत्राणाम् (agnihotrāṇām)
locative अग्निहोत्रायाम् (agnihotrāyām) अग्निहोत्रयोः (agnihotrayoḥ) अग्निहोत्रासु (agnihotrāsu)
vocative अग्निहोत्रे (agnihotre) अग्निहोत्रे (agnihotre) अग्निहोत्राः (agnihotrāḥ)
Neuter a-stem declension of अग्निहोत्र
singular dual plural
nominative अग्निहोत्रम् (agnihotram) अग्निहोत्रे (agnihotre) अग्निहोत्राणि (agnihotrāṇi)
accusative अग्निहोत्रम् (agnihotram) अग्निहोत्रे (agnihotre) अग्निहोत्राणि (agnihotrāṇi)
instrumental अग्निहोत्रेण (agnihotreṇa) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्रैः (agnihotraiḥ)
dative अग्निहोत्राय (agnihotrāya) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्रेभ्यः (agnihotrebhyaḥ)
ablative अग्निहोत्रात् (agnihotrāt) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्रेभ्यः (agnihotrebhyaḥ)
genitive अग्निहोत्रस्य (agnihotrasya) अग्निहोत्रयोः (agnihotrayoḥ) अग्निहोत्राणाम् (agnihotrāṇām)
locative अग्निहोत्रे (agnihotre) अग्निहोत्रयोः (agnihotrayoḥ) अग्निहोत्रेषु (agnihotreṣu)
vocative अग्निहोत्र (agnihotra) अग्निहोत्रे (agnihotre) अग्निहोत्राणि (agnihotrāṇi)

Noun

अग्निहोत्र • (agnihotra) stemn

  1. a sacrifice to Agni (AV., etc.)
  2. the sacred fire (Mn., Yāñj.)

Declension

Masculine a-stem declension of अग्निहोत्र
singular dual plural
nominative अग्निहोत्रः (agnihotraḥ) अग्निहोत्रौ (agnihotrau) अग्निहोत्राः (agnihotrāḥ)
accusative अग्निहोत्रम् (agnihotram) अग्निहोत्रौ (agnihotrau) अग्निहोत्रान् (agnihotrān)
instrumental अग्निहोत्रेण (agnihotreṇa) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्रैः (agnihotraiḥ)
dative अग्निहोत्राय (agnihotrāya) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्रेभ्यः (agnihotrebhyaḥ)
ablative अग्निहोत्रात् (agnihotrāt) अग्निहोत्राभ्याम् (agnihotrābhyām) अग्निहोत्रेभ्यः (agnihotrebhyaḥ)
genitive अग्निहोत्रस्य (agnihotrasya) अग्निहोत्रयोः (agnihotrayoḥ) अग्निहोत्राणाम् (agnihotrāṇām)
locative अग्निहोत्रे (agnihotre) अग्निहोत्रयोः (agnihotrayoḥ) अग्निहोत्रेषु (agnihotreṣu)
vocative अग्निहोत्र (agnihotra) अग्निहोत्रौ (agnihotrau) अग्निहोत्राः (agnihotrāḥ)

References