अग्रज

Hindi

Etymology

Learned borrowing from Sanskrit अग्रज (agraja).

Pronunciation

  • (Delhi) IPA(key): /əɡ.ɾəd͡ʒ/, [ɐɡ.ɾɐd͡ʒ]
  • Audio:(file)

Noun

अग्रज • (agrajm

  1. (formal) elder brother
    Synonym: बड़ा भाई (baṛā bhāī)

Declension

Declension of अग्रज (masc cons-stem)
singular plural
direct अग्रज
agraj
अग्रज
agraj
oblique अग्रज
agraj
अग्रजों
agrajõ
vocative अग्रज
agraj
अग्रजो
agrajo

Sanskrit

Alternative scripts

Etymology

Compound of अग्र (agra, first) +‎ (, born)

Pronunciation

Noun

अग्रज • (agrajá) stemm

  1. the first-born, an elder brother

Declension

Masculine a-stem declension of अग्रज
singular dual plural
nominative अग्रजः (agrajáḥ) अग्रजौ (agrajaú)
अग्रजा¹ (agrajā́¹)
अग्रजाः (agrajā́ḥ)
अग्रजासः¹ (agrajā́saḥ¹)
accusative अग्रजम् (agrajám) अग्रजौ (agrajaú)
अग्रजा¹ (agrajā́¹)
अग्रजान् (agrajā́n)
instrumental अग्रजेन (agrajéna) अग्रजाभ्याम् (agrajā́bhyām) अग्रजैः (agrajaíḥ)
अग्रजेभिः¹ (agrajébhiḥ¹)
dative अग्रजाय (agrajā́ya) अग्रजाभ्याम् (agrajā́bhyām) अग्रजेभ्यः (agrajébhyaḥ)
ablative अग्रजात् (agrajā́t) अग्रजाभ्याम् (agrajā́bhyām) अग्रजेभ्यः (agrajébhyaḥ)
genitive अग्रजस्य (agrajásya) अग्रजयोः (agrajáyoḥ) अग्रजानाम् (agrajā́nām)
locative अग्रजे (agrajé) अग्रजयोः (agrajáyoḥ) अग्रजेषु (agrajéṣu)
vocative अग्रज (ágraja) अग्रजौ (ágrajau)
अग्रजा¹ (ágrajā¹)
अग्रजाः (ágrajāḥ)
अग्रजासः¹ (ágrajāsaḥ¹)
  • ¹Vedic

Descendants

  • Telugu: అగ్రజుడు (agrajuḍu)