अग्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *(H)agra-, whence also Avestan 𐬀𐬖𐬭𐬀 (aγra, first). Further origin unclear, compare Latin Agrippa (a Latin cognomen) and Hittite [script needed] (hé-kur, stone peak) / [script needed] (hé-gur).

Pronunciation

Adjective

अग्र • (ágra) stem

  1. foremost, anterior, first, prominent, projecting, chief, best
  2. supernumerary

Declension

Masculine a-stem declension of अग्र
singular dual plural
nominative अग्रः (ágraḥ) अग्रौ (ágrau)
अग्रा¹ (ágrā¹)
अग्राः (ágrāḥ)
अग्रासः¹ (ágrāsaḥ¹)
accusative अग्रम् (ágram) अग्रौ (ágrau)
अग्रा¹ (ágrā¹)
अग्रान् (ágrān)
instrumental अग्रेण (ágreṇa) अग्राभ्याम् (ágrābhyām) अग्रैः (ágraiḥ)
अग्रेभिः¹ (ágrebhiḥ¹)
dative अग्राय (ágrāya) अग्राभ्याम् (ágrābhyām) अग्रेभ्यः (ágrebhyaḥ)
ablative अग्रात् (ágrāt) अग्राभ्याम् (ágrābhyām) अग्रेभ्यः (ágrebhyaḥ)
genitive अग्रस्य (ágrasya) अग्रयोः (ágrayoḥ) अग्राणाम् (ágrāṇām)
locative अग्रे (ágre) अग्रयोः (ágrayoḥ) अग्रेषु (ágreṣu)
vocative अग्र (ágra) अग्रौ (ágrau)
अग्रा¹ (ágrā¹)
अग्राः (ágrāḥ)
अग्रासः¹ (ágrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अग्रा
singular dual plural
nominative अग्रा (ágrā) अग्रे (ágre) अग्राः (ágrāḥ)
accusative अग्राम् (ágrām) अग्रे (ágre) अग्राः (ágrāḥ)
instrumental अग्रया (ágrayā)
अग्रा¹ (ágrā¹)
अग्राभ्याम् (ágrābhyām) अग्राभिः (ágrābhiḥ)
dative अग्रायै (ágrāyai) अग्राभ्याम् (ágrābhyām) अग्राभ्यः (ágrābhyaḥ)
ablative अग्रायाः (ágrāyāḥ)
अग्रायै² (ágrāyai²)
अग्राभ्याम् (ágrābhyām) अग्राभ्यः (ágrābhyaḥ)
genitive अग्रायाः (ágrāyāḥ)
अग्रायै² (ágrāyai²)
अग्रयोः (ágrayoḥ) अग्राणाम् (ágrāṇām)
locative अग्रायाम् (ágrāyām) अग्रयोः (ágrayoḥ) अग्रासु (ágrāsu)
vocative अग्रे (ágre) अग्रे (ágre) अग्राः (ágrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अग्र
singular dual plural
nominative अग्रम् (ágram) अग्रे (ágre) अग्राणि (ágrāṇi)
अग्रा¹ (ágrā¹)
accusative अग्रम् (ágram) अग्रे (ágre) अग्राणि (ágrāṇi)
अग्रा¹ (ágrā¹)
instrumental अग्रेण (ágreṇa) अग्राभ्याम् (ágrābhyām) अग्रैः (ágraiḥ)
अग्रेभिः¹ (ágrebhiḥ¹)
dative अग्राय (ágrāya) अग्राभ्याम् (ágrābhyām) अग्रेभ्यः (ágrebhyaḥ)
ablative अग्रात् (ágrāt) अग्राभ्याम् (ágrābhyām) अग्रेभ्यः (ágrebhyaḥ)
genitive अग्रस्य (ágrasya) अग्रयोः (ágrayoḥ) अग्राणाम् (ágrāṇām)
locative अग्रे (ágre) अग्रयोः (ágrayoḥ) अग्रेषु (ágreṣu)
vocative अग्र (ágra) अग्रे (ágre) अग्राणि (ágrāṇi)
अग्रा¹ (ágrā¹)
  • ¹Vedic

Noun

अग्र • (ágra) stemn

  1. foremost point or part
  2. tip
  3. front
  4. uppermost part, top, summit, surface
  5. point
  6. (figuratively) sharpness
  7. the nearest end, the beginning
  8. the climax or best part
  9. goal, aim
  10. multitude L.
  11. a weight, equal to a pala L.
  12. a measure of food given as alms L.
  13. (astronomy) the sun's amplitude

Declension

Neuter a-stem declension of अग्र
singular dual plural
nominative अग्रम् (ágram) अग्रे (ágre) अग्राणि (ágrāṇi)
अग्रा¹ (ágrā¹)
accusative अग्रम् (ágram) अग्रे (ágre) अग्राणि (ágrāṇi)
अग्रा¹ (ágrā¹)
instrumental अग्रेण (ágreṇa) अग्राभ्याम् (ágrābhyām) अग्रैः (ágraiḥ)
अग्रेभिः¹ (ágrebhiḥ¹)
dative अग्राय (ágrāya) अग्राभ्याम् (ágrābhyām) अग्रेभ्यः (ágrebhyaḥ)
ablative अग्रात् (ágrāt) अग्राभ्याम् (ágrābhyām) अग्रेभ्यः (ágrebhyaḥ)
genitive अग्रस्य (ágrasya) अग्रयोः (ágrayoḥ) अग्राणाम् (ágrāṇām)
locative अग्रे (ágre) अग्रयोः (ágrayoḥ) अग्रेषु (ágreṣu)
vocative अग्र (ágra) अग्रे (ágre) अग्राणि (ágrāṇi)
अग्रा¹ (ágrā¹)
  • ¹Vedic

Derived terms

Descendants

  • Ashokan Prakrit: 𑀅𑀕 (aga /⁠agga⁠/)
    • Prakrit: 𑀅𑀕𑁆𑀕 (agga)
      • 𑀅𑀕𑁆𑀕𑀮 (aggala)
        • Old Gujarati: आगलि (ā̃gali)
          • Gujarati: આગળ (āgaḷ)
      • *𑀅𑀕𑁆𑀕-𑀮-𑀅 (*agga-la-a)
        • Old Marathi:
          • Marathi: आगळे (āgḷe)
      • 𑀅𑀕𑁆𑀕𑀸𑀑 (aggāo), 𑀅𑀕𑁆𑀕𑀸𑀤𑁄 (aggādo) (ablative singular)
        • Gujarati: અગાઉ (agāu)
        • Hindi: अगाऊ (agāū)
        • Old Marathi:
          Modi script: 𑘀𑘑𑘰𑘪 (aghāva), 𑘁𑘑𑘰𑘌 (āghāo), 𑘁𑘑𑘰𑘪 (āghāva)
          Devanagari script: अघाव (aghāva), आघाओ (āghāo), आघाव (āghāva)
        • Punjabi:
          Gurmukhi script: ਅਗਾਊਂ (agāū̃)
          Shahmukhi script: اگاؤں
  • Pali: agga
    • Burmese: အဂ္ဂ (agga.)
    • Khmer: អគ្គ (ʼakkĕəʼ)
  • Assamese: আগ (ag)
  • Malay: agar / اݢر
  • Old Javanese: agra, arga
    • Javanese: ꦲꦒꦿ (agra)
  • Romani: angla
  • Telugu: అగ్రము (agramu)
  • Tocharian B: agrakulike

References

  • Monier Williams (1899) “अग्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 6, column 2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 45
  • Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 18
  • Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, page 15
  • Turner, Ralph Lilley (1969–1985) “ágra”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 4