दुग्धाग्र

Hindi

Etymology

Learned borrowing from Sanskrit दुग्धाग्र (dugdhāgra). By surface analysis, दुग्ध (dugdh) +‎ अग्र (agra).

Pronunciation

  • (Delhi) IPA(key): /d̪ʊɡ.d̪ʱɑːɡ.ɾᵊ/, [d̪ʊɡ.d̪ʱäːɡ.ɾᵊ]

Noun

दुग्धाग्र • (dugdhāgram

  1. (rare) cream
    Synonym: मलाई (malāī)

Declension

Declension of दुग्धाग्र (sg-only masc cons-stem)
singular
direct दुग्धाग्र
dugdhāgra
oblique दुग्धाग्र
dugdhāgra
vocative दुग्धाग्र
dugdhāgra

Further reading

Sanskrit

Alternative scripts

Etymology

Compound of दुग्ध (dugdhá, milk) +‎ अग्र (ágra, top, summit; best part [of something]), literally top/best part of milk.

Pronunciation

  • (Vedic) IPA(key): /duɡ.dʱɑːɡ.ɾɐ/, [duɡ̚.dʱɑːɡ.ɾɐ]
  • (Classical Sanskrit) IPA(key): /d̪uɡ.d̪ʱɑːɡ.ɾɐ/, [d̪uɡ̚.d̪ʱɑːɡ.ɾɐ]

Noun

दुग्धाग्र • (dugdhāgra) stemn

  1. cream

Declension

Neuter a-stem declension of दुग्धाग्र
singular dual plural
nominative दुग्धाग्रम् (dugdhāgram) दुग्धाग्रे (dugdhāgre) दुग्धाग्राणि (dugdhāgrāṇi)
दुग्धाग्रा¹ (dugdhāgrā¹)
accusative दुग्धाग्रम् (dugdhāgram) दुग्धाग्रे (dugdhāgre) दुग्धाग्राणि (dugdhāgrāṇi)
दुग्धाग्रा¹ (dugdhāgrā¹)
instrumental दुग्धाग्रेण (dugdhāgreṇa) दुग्धाग्राभ्याम् (dugdhāgrābhyām) दुग्धाग्रैः (dugdhāgraiḥ)
दुग्धाग्रेभिः¹ (dugdhāgrebhiḥ¹)
dative दुग्धाग्राय (dugdhāgrāya) दुग्धाग्राभ्याम् (dugdhāgrābhyām) दुग्धाग्रेभ्यः (dugdhāgrebhyaḥ)
ablative दुग्धाग्रात् (dugdhāgrāt) दुग्धाग्राभ्याम् (dugdhāgrābhyām) दुग्धाग्रेभ्यः (dugdhāgrebhyaḥ)
genitive दुग्धाग्रस्य (dugdhāgrasya) दुग्धाग्रयोः (dugdhāgrayoḥ) दुग्धाग्राणाम् (dugdhāgrāṇām)
locative दुग्धाग्रे (dugdhāgre) दुग्धाग्रयोः (dugdhāgrayoḥ) दुग्धाग्रेषु (dugdhāgreṣu)
vocative दुग्धाग्र (dugdhāgra) दुग्धाग्रे (dugdhāgre) दुग्धाग्राणि (dugdhāgrāṇi)
दुग्धाग्रा¹ (dugdhāgrā¹)
  • ¹Vedic

Further reading