अग्रिम

Hindi

Etymology

Learned borrowing from Sanskrit अग्रिम (agrimá). By surface analysis, अग्र (agra) +‎ -इम (-im).

Pronunciation

  • (Delhi) IPA(key): /əɡ.ɾɪm/, [ɐɡ.ɾɪ̃m]
  • Audio:(file)

Adjective

अग्रिम • (agrim) (indeclinable) (formal)

  1. first, chief, principal
    Synonym: मुख्य (mukhya)
  2. highest, loftiest
    Synonym: उच्चतम (uccatam)
  3. early, initial, prior

Noun

अग्रिम • (agrimm

  1. advance payment

Declension

Declension of अग्रिम (masc cons-stem)
singular plural
direct अग्रिम
agrim
अग्रिम
agrim
oblique अग्रिम
agrim
अग्रिमों
agrimõ
vocative अग्रिम
agrim
अग्रिमो
agrimo

Further reading

Sanskrit

Alternative scripts

Etymology

From अग्र (ágra) +‎ -इम (-ima).

Pronunciation

Adjective

अग्रिम • (agrimá) stem

  1. being in front, preceding, prior, furthest advanced
  2. occurring further on or below
  3. foremost, best, excellent, preferable, superior
  4. eldest, principal

Declension

Masculine a-stem declension of अग्रिम
singular dual plural
nominative अग्रिमः (agrimáḥ) अग्रिमौ (agrimaú)
अग्रिमा¹ (agrimā́¹)
अग्रिमाः (agrimā́ḥ)
अग्रिमासः¹ (agrimā́saḥ¹)
accusative अग्रिमम् (agrimám) अग्रिमौ (agrimaú)
अग्रिमा¹ (agrimā́¹)
अग्रिमान् (agrimā́n)
instrumental अग्रिमेण (agriméṇa) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमैः (agrimaíḥ)
अग्रिमेभिः¹ (agrimébhiḥ¹)
dative अग्रिमाय (agrimā́ya) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमेभ्यः (agrimébhyaḥ)
ablative अग्रिमात् (agrimā́t) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमेभ्यः (agrimébhyaḥ)
genitive अग्रिमस्य (agrimásya) अग्रिमयोः (agrimáyoḥ) अग्रिमाणाम् (agrimā́ṇām)
locative अग्रिमे (agrimé) अग्रिमयोः (agrimáyoḥ) अग्रिमेषु (agriméṣu)
vocative अग्रिम (ágrima) अग्रिमौ (ágrimau)
अग्रिमा¹ (ágrimā¹)
अग्रिमाः (ágrimāḥ)
अग्रिमासः¹ (ágrimāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अग्रिमा
singular dual plural
nominative अग्रिमा (agrimā́) अग्रिमे (agrimé) अग्रिमाः (agrimā́ḥ)
accusative अग्रिमाम् (agrimā́m) अग्रिमे (agrimé) अग्रिमाः (agrimā́ḥ)
instrumental अग्रिमया (agrimáyā)
अग्रिमा¹ (agrimā́¹)
अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमाभिः (agrimā́bhiḥ)
dative अग्रिमायै (agrimā́yai) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमाभ्यः (agrimā́bhyaḥ)
ablative अग्रिमायाः (agrimā́yāḥ)
अग्रिमायै² (agrimā́yai²)
अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमाभ्यः (agrimā́bhyaḥ)
genitive अग्रिमायाः (agrimā́yāḥ)
अग्रिमायै² (agrimā́yai²)
अग्रिमयोः (agrimáyoḥ) अग्रिमाणाम् (agrimā́ṇām)
locative अग्रिमायाम् (agrimā́yām) अग्रिमयोः (agrimáyoḥ) अग्रिमासु (agrimā́su)
vocative अग्रिमे (ágrime) अग्रिमे (ágrime) अग्रिमाः (ágrimāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अग्रिम
singular dual plural
nominative अग्रिमम् (agrimám) अग्रिमे (agrimé) अग्रिमाणि (agrimā́ṇi)
अग्रिमा¹ (agrimā́¹)
accusative अग्रिमम् (agrimám) अग्रिमे (agrimé) अग्रिमाणि (agrimā́ṇi)
अग्रिमा¹ (agrimā́¹)
instrumental अग्रिमेण (agriméṇa) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमैः (agrimaíḥ)
अग्रिमेभिः¹ (agrimébhiḥ¹)
dative अग्रिमाय (agrimā́ya) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमेभ्यः (agrimébhyaḥ)
ablative अग्रिमात् (agrimā́t) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमेभ्यः (agrimébhyaḥ)
genitive अग्रिमस्य (agrimásya) अग्रिमयोः (agrimáyoḥ) अग्रिमाणाम् (agrimā́ṇām)
locative अग्रिमे (agrimé) अग्रिमयोः (agrimáyoḥ) अग्रिमेषु (agriméṣu)
vocative अग्रिम (ágrima) अग्रिमे (ágrime) अग्रिमाणि (ágrimāṇi)
अग्रिमा¹ (ágrimā¹)
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀅𑀕𑁆𑀕𑀺𑀫 (aggima)
  • Paisaci Prakrit:
    • Punjabi: [script needed] (aggiõ)
  • Hindi: अग्रिम (agrim) (learned)

Further reading