लिङ्गाग्र

Sanskrit

Alternative scripts

Etymology

From लिङ्ग (liṅga, penis) +‎ अग्र (ágra, forward, ahead).

Pronunciation

Noun

लिङ्गाग्र • (liṅgāgra) stemn

  1. the glans penis
    Synonyms: see Thesaurus:लिङ्गाग्र

Declension

Neuter a-stem declension of लिङ्गाग्र
singular dual plural
nominative लिङ्गाग्रम् (liṅgāgram) लिङ्गाग्रे (liṅgāgre) लिङ्गाग्राणि (liṅgāgrāṇi)
लिङ्गाग्रा¹ (liṅgāgrā¹)
accusative लिङ्गाग्रम् (liṅgāgram) लिङ्गाग्रे (liṅgāgre) लिङ्गाग्राणि (liṅgāgrāṇi)
लिङ्गाग्रा¹ (liṅgāgrā¹)
instrumental लिङ्गाग्रेण (liṅgāgreṇa) लिङ्गाग्राभ्याम् (liṅgāgrābhyām) लिङ्गाग्रैः (liṅgāgraiḥ)
लिङ्गाग्रेभिः¹ (liṅgāgrebhiḥ¹)
dative लिङ्गाग्राय (liṅgāgrāya) लिङ्गाग्राभ्याम् (liṅgāgrābhyām) लिङ्गाग्रेभ्यः (liṅgāgrebhyaḥ)
ablative लिङ्गाग्रात् (liṅgāgrāt) लिङ्गाग्राभ्याम् (liṅgāgrābhyām) लिङ्गाग्रेभ्यः (liṅgāgrebhyaḥ)
genitive लिङ्गाग्रस्य (liṅgāgrasya) लिङ्गाग्रयोः (liṅgāgrayoḥ) लिङ्गाग्राणाम् (liṅgāgrāṇām)
locative लिङ्गाग्रे (liṅgāgre) लिङ्गाग्रयोः (liṅgāgrayoḥ) लिङ्गाग्रेषु (liṅgāgreṣu)
vocative लिङ्गाग्र (liṅgāgra) लिङ्गाग्रे (liṅgāgre) लिङ्गाग्राणि (liṅgāgrāṇi)
लिङ्गाग्रा¹ (liṅgāgrā¹)
  • ¹Vedic

Descendants

  • Hindi: लिंगाग्र (liṅgāgra) (learned)

Further reading