अजानत्
Sanskrit
Etymology
Etymology tree
From अ- (a-) + जा॒नत् (jānát).
Pronunciation
- (Classical Sanskrit) IPA(key): /ɐ.d͡ʑɑː.n̪ɐt̪/
Adjective
अजानत् • (ajānat) stem (root ज्ञा)[1][2]
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अजानन् (ajānan) | अजानन्तौ (ajānantau) अजानन्ता¹ (ajānantā¹) |
अजानन्तः (ajānantaḥ) |
| accusative | अजानन्तम् (ajānantam) | अजानन्तौ (ajānantau) अजानन्ता¹ (ajānantā¹) |
अजानतः (ajānataḥ) |
| instrumental | अजानता (ajānatā) | अजानद्भ्याम् (ajānadbhyām) | अजानद्भिः (ajānadbhiḥ) |
| dative | अजानते (ajānate) | अजानद्भ्याम् (ajānadbhyām) | अजानद्भ्यः (ajānadbhyaḥ) |
| ablative | अजानतः (ajānataḥ) | अजानद्भ्याम् (ajānadbhyām) | अजानद्भ्यः (ajānadbhyaḥ) |
| genitive | अजानतः (ajānataḥ) | अजानतोः (ajānatoḥ) | अजानताम् (ajānatām) |
| locative | अजानति (ajānati) | अजानतोः (ajānatoḥ) | अजानत्सु (ajānatsu) |
| vocative | अजानन् (ajānan) | अजानन्तौ (ajānantau) अजानन्ता¹ (ajānantā¹) |
अजानन्तः (ajānantaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | अजानन्ती (ajānantī) | अजानन्त्यौ (ajānantyau) अजानन्ती¹ (ajānantī¹) |
अजानन्त्यः (ajānantyaḥ) अजानन्तीः¹ (ajānantīḥ¹) |
| accusative | अजानन्तीम् (ajānantīm) | अजानन्त्यौ (ajānantyau) अजानन्ती¹ (ajānantī¹) |
अजानन्तीः (ajānantīḥ) |
| instrumental | अजानन्त्या (ajānantyā) | अजानन्तीभ्याम् (ajānantībhyām) | अजानन्तीभिः (ajānantībhiḥ) |
| dative | अजानन्त्यै (ajānantyai) | अजानन्तीभ्याम् (ajānantībhyām) | अजानन्तीभ्यः (ajānantībhyaḥ) |
| ablative | अजानन्त्याः (ajānantyāḥ) अजानन्त्यै² (ajānantyai²) |
अजानन्तीभ्याम् (ajānantībhyām) | अजानन्तीभ्यः (ajānantībhyaḥ) |
| genitive | अजानन्त्याः (ajānantyāḥ) अजानन्त्यै² (ajānantyai²) |
अजानन्त्योः (ajānantyoḥ) | अजानन्तीनाम् (ajānantīnām) |
| locative | अजानन्त्याम् (ajānantyām) | अजानन्त्योः (ajānantyoḥ) | अजानन्तीषु (ajānantīṣu) |
| vocative | अजानन्ति (ajānanti) | अजानन्त्यौ (ajānantyau) अजानन्ती¹ (ajānantī¹) |
अजानन्त्यः (ajānantyaḥ) अजानन्तीः¹ (ajānantīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | अजानत् (ajānat) | अजानन्ती (ajānantī) | अजानन्ति (ajānanti) |
| accusative | अजानत् (ajānat) | अजानन्ती (ajānantī) | अजानन्ति (ajānanti) |
| instrumental | अजानता (ajānatā) | अजानद्भ्याम् (ajānadbhyām) | अजानद्भिः (ajānadbhiḥ) |
| dative | अजानते (ajānate) | अजानद्भ्याम् (ajānadbhyām) | अजानद्भ्यः (ajānadbhyaḥ) |
| ablative | अजानतः (ajānataḥ) | अजानद्भ्याम् (ajānadbhyām) | अजानद्भ्यः (ajānadbhyaḥ) |
| genitive | अजानतः (ajānataḥ) | अजानतोः (ajānatoḥ) | अजानताम् (ajānatām) |
| locative | अजानति (ajānati) | अजानतोः (ajānatoḥ) | अजानत्सु (ajānatsu) |
| vocative | अजानत् (ajānat) | अजानन्ती (ajānantī) | अजानन्ति (ajānanti) |
Descendants
- Prakrit: 𑀅𑀬𑀸𑀡 (ayāṇa), 𑀅𑀬𑀸𑀡𑀁𑀢 (ayāṇaṃta)
- Central Indo-Aryan:
- Hindustani:
- Hindi: अयाना (ayānā)
- Urdu: اَیَانَا (ayānā)
- Hindustani:
- Northwestern Indo-Aryan:
- Punjabi:
- Gurmukhi script: ਅਯਾਣਾ (ayāṇā), ਯਾਣਾ (yāṇā)
- Punjabi:
- Central Indo-Aryan:
References
- ^ Monier Williams (1899) “अजानत्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 10.
- ^ Turner, Ralph Lilley (1969–1985) “ajānant”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 8