अजानत्

Sanskrit

Etymology

    From अ- (a-) + जा॒नत् (jānát).

    Pronunciation

    Adjective

    अजानत् • (ajānat) stem (root ज्ञा)[1][2]

    1. not knowing

    Declension

    Masculine at-stem declension of अजानत्
    singular dual plural
    nominative अजानन् (ajānan) अजानन्तौ (ajānantau)
    अजानन्ता¹ (ajānantā¹)
    अजानन्तः (ajānantaḥ)
    accusative अजानन्तम् (ajānantam) अजानन्तौ (ajānantau)
    अजानन्ता¹ (ajānantā¹)
    अजानतः (ajānataḥ)
    instrumental अजानता (ajānatā) अजानद्भ्याम् (ajānadbhyām) अजानद्भिः (ajānadbhiḥ)
    dative अजानते (ajānate) अजानद्भ्याम् (ajānadbhyām) अजानद्भ्यः (ajānadbhyaḥ)
    ablative अजानतः (ajānataḥ) अजानद्भ्याम् (ajānadbhyām) अजानद्भ्यः (ajānadbhyaḥ)
    genitive अजानतः (ajānataḥ) अजानतोः (ajānatoḥ) अजानताम् (ajānatām)
    locative अजानति (ajānati) अजानतोः (ajānatoḥ) अजानत्सु (ajānatsu)
    vocative अजानन् (ajānan) अजानन्तौ (ajānantau)
    अजानन्ता¹ (ajānantā¹)
    अजानन्तः (ajānantaḥ)
    • ¹Vedic
    Feminine ī-stem declension of अजानन्ती
    singular dual plural
    nominative अजानन्ती (ajānantī) अजानन्त्यौ (ajānantyau)
    अजानन्ती¹ (ajānantī¹)
    अजानन्त्यः (ajānantyaḥ)
    अजानन्तीः¹ (ajānantīḥ¹)
    accusative अजानन्तीम् (ajānantīm) अजानन्त्यौ (ajānantyau)
    अजानन्ती¹ (ajānantī¹)
    अजानन्तीः (ajānantīḥ)
    instrumental अजानन्त्या (ajānantyā) अजानन्तीभ्याम् (ajānantībhyām) अजानन्तीभिः (ajānantībhiḥ)
    dative अजानन्त्यै (ajānantyai) अजानन्तीभ्याम् (ajānantībhyām) अजानन्तीभ्यः (ajānantībhyaḥ)
    ablative अजानन्त्याः (ajānantyāḥ)
    अजानन्त्यै² (ajānantyai²)
    अजानन्तीभ्याम् (ajānantībhyām) अजानन्तीभ्यः (ajānantībhyaḥ)
    genitive अजानन्त्याः (ajānantyāḥ)
    अजानन्त्यै² (ajānantyai²)
    अजानन्त्योः (ajānantyoḥ) अजानन्तीनाम् (ajānantīnām)
    locative अजानन्त्याम् (ajānantyām) अजानन्त्योः (ajānantyoḥ) अजानन्तीषु (ajānantīṣu)
    vocative अजानन्ति (ajānanti) अजानन्त्यौ (ajānantyau)
    अजानन्ती¹ (ajānantī¹)
    अजानन्त्यः (ajānantyaḥ)
    अजानन्तीः¹ (ajānantīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter at-stem declension of अजानत्
    singular dual plural
    nominative अजानत् (ajānat) अजानन्ती (ajānantī) अजानन्ति (ajānanti)
    accusative अजानत् (ajānat) अजानन्ती (ajānantī) अजानन्ति (ajānanti)
    instrumental अजानता (ajānatā) अजानद्भ्याम् (ajānadbhyām) अजानद्भिः (ajānadbhiḥ)
    dative अजानते (ajānate) अजानद्भ्याम् (ajānadbhyām) अजानद्भ्यः (ajānadbhyaḥ)
    ablative अजानतः (ajānataḥ) अजानद्भ्याम् (ajānadbhyām) अजानद्भ्यः (ajānadbhyaḥ)
    genitive अजानतः (ajānataḥ) अजानतोः (ajānatoḥ) अजानताम् (ajānatām)
    locative अजानति (ajānati) अजानतोः (ajānatoḥ) अजानत्सु (ajānatsu)
    vocative अजानत् (ajānat) अजानन्ती (ajānantī) अजानन्ति (ajānanti)

    Descendants

    • Prakrit: 𑀅𑀬𑀸𑀡 (ayāṇa), 𑀅𑀬𑀸𑀡𑀁𑀢 (ayāṇaṃta)
      • Central Indo-Aryan:
        • Hindustani:
      • Northwestern Indo-Aryan:
        • Punjabi:
          Gurmukhi script: ਅਯਾਣਾ (ayāṇā), ਯਾਣਾ (yāṇā)

    References

    1. ^ Monier Williams (1899) “अजानत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 10.
    2. ^ Turner, Ralph Lilley (1969–1985) “ajānant”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 8