जानत्
Sanskrit
Etymology
See the etymology of the corresponding lemma form.
Pronunciation
- (Vedic) IPA(key): /d͡ʑɑː.nɐ́t/
- (Classical Sanskrit) IPA(key): /d͡ʑɑː.n̪ɐt̪/
Participle
जा॒नत् • (jānát) present active participle (root ज्ञा)[1][2]
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | जानन् (jānán) | जानन्तौ (jānántau) जानन्ता¹ (jānántā¹) |
जानन्तः (jānántaḥ) |
| accusative | जानन्तम् (jānántam) | जानन्तौ (jānántau) जानन्ता¹ (jānántā¹) |
जानतः (jānatáḥ) |
| instrumental | जानता (jānatā́) | जानद्भ्याम् (jānádbhyām) | जानद्भिः (jānádbhiḥ) |
| dative | जानते (jānaté) | जानद्भ्याम् (jānádbhyām) | जानद्भ्यः (jānádbhyaḥ) |
| ablative | जानतः (jānatáḥ) | जानद्भ्याम् (jānádbhyām) | जानद्भ्यः (jānádbhyaḥ) |
| genitive | जानतः (jānatáḥ) | जानतोः (jānatóḥ) | जानताम् (jānatā́m) |
| locative | जानति (jānatí) | जानतोः (jānatóḥ) | जानत्सु (jānátsu) |
| vocative | जानन् (jā́nan) | जानन्तौ (jā́nantau) जानन्ता¹ (jā́nantā¹) |
जानन्तः (jā́nantaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | जानन्ती (jānántī) | जानन्त्यौ (jānántyau) जानन्ती¹ (jānántī¹) |
जानन्त्यः (jānántyaḥ) जानन्तीः¹ (jānántīḥ¹) |
| accusative | जानन्तीम् (jānántīm) | जानन्त्यौ (jānántyau) जानन्ती¹ (jānántī¹) |
जानन्तीः (jānántīḥ) |
| instrumental | जानन्त्या (jānántyā) | जानन्तीभ्याम् (jānántībhyām) | जानन्तीभिः (jānántībhiḥ) |
| dative | जानन्त्यै (jānántyai) | जानन्तीभ्याम् (jānántībhyām) | जानन्तीभ्यः (jānántībhyaḥ) |
| ablative | जानन्त्याः (jānántyāḥ) जानन्त्यै² (jānántyai²) |
जानन्तीभ्याम् (jānántībhyām) | जानन्तीभ्यः (jānántībhyaḥ) |
| genitive | जानन्त्याः (jānántyāḥ) जानन्त्यै² (jānántyai²) |
जानन्त्योः (jānántyoḥ) | जानन्तीनाम् (jānántīnām) |
| locative | जानन्त्याम् (jānántyām) | जानन्त्योः (jānántyoḥ) | जानन्तीषु (jānántīṣu) |
| vocative | जानन्ति (jā́nanti) | जानन्त्यौ (jā́nantyau) जानन्ती¹ (jā́nantī¹) |
जानन्त्यः (jā́nantyaḥ) जानन्तीः¹ (jā́nantīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | जानत् (jānát) | जानन्ती (jānántī) | जानन्ति (jānánti) |
| accusative | जानत् (jānát) | जानन्ती (jānántī) | जानन्ति (jānánti) |
| instrumental | जानता (jānatā́) | जानद्भ्याम् (jānádbhyām) | जानद्भिः (jānádbhiḥ) |
| dative | जानते (jānaté) | जानद्भ्याम् (jānádbhyām) | जानद्भ्यः (jānádbhyaḥ) |
| ablative | जानतः (jānatáḥ) | जानद्भ्याम् (jānádbhyām) | जानद्भ्यः (jānádbhyaḥ) |
| genitive | जानतः (jānatáḥ) | जानतोः (jānatóḥ) | जानताम् (jānatā́m) |
| locative | जानति (jānatí) | जानतोः (jānatóḥ) | जानत्सु (jānátsu) |
| vocative | जानत् (jā́nat) | जानन्ती (jā́nantī) | जानन्ति (jā́nanti) |
Derived terms
- अजानत् (ajānat)
Descendants
- Pali: ⇒ jānaka, ⇒ dujjāna
- Prakrit: 𑀚𑀸𑀡 (jāṇa) (see there for further descendants)
References
- ^ Monier Williams (1899) “जानत्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 418.
- ^ Turner, Ralph Lilley (1969–1985) “jānánt”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 286