अञ्चल

Nepali

Etymology

Learned borrowing from Sanskrit अञ्चल (añcala).

Pronunciation

  • IPA(key): [ʌn̻t͡sʌl]
  • Phonetic Devanagari: अन्चल्

Noun

अञ्चल • (añcal)

  1. anchal (administrative zone of Nepal)

Sanskrit

Etymology

अञ् () +‎ अल (ala).

Pronunciation

Noun

अञ्चल • (añcala) stemm

  1. border, hem; corner

Declension

Masculine a-stem declension of अञ्चल
singular dual plural
nominative अञ्चलः (añcalaḥ) अञ्चलौ (añcalau)
अञ्चला¹ (añcalā¹)
अञ्चलाः (añcalāḥ)
अञ्चलासः¹ (añcalāsaḥ¹)
accusative अञ्चलम् (añcalam) अञ्चलौ (añcalau)
अञ्चला¹ (añcalā¹)
अञ्चलान् (añcalān)
instrumental अञ्चलेन (añcalena) अञ्चलाभ्याम् (añcalābhyām) अञ्चलैः (añcalaiḥ)
अञ्चलेभिः¹ (añcalebhiḥ¹)
dative अञ्चलाय (añcalāya) अञ्चलाभ्याम् (añcalābhyām) अञ्चलेभ्यः (añcalebhyaḥ)
ablative अञ्चलात् (añcalāt) अञ्चलाभ्याम् (añcalābhyām) अञ्चलेभ्यः (añcalebhyaḥ)
genitive अञ्चलस्य (añcalasya) अञ्चलयोः (añcalayoḥ) अञ्चलानाम् (añcalānām)
locative अञ्चले (añcale) अञ्चलयोः (añcalayoḥ) अञ्चलेषु (añcaleṣu)
vocative अञ्चल (añcala) अञ्चलौ (añcalau)
अञ्चला¹ (añcalā¹)
अञ्चलाः (añcalāḥ)
अञ्चलासः¹ (añcalāsaḥ¹)
  • ¹Vedic

Descendants

References

  • Arthur Anthony Macdonell (1893) “अञ्चल”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Turner, Ralph Lilley (1969–1985) “añcala”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press